________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [-], मूलं [३०...], नियुक्ति: [९१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||३०||
मूत्रकृताङ्ग शीलाचार्यायत्तियुत
॥१६५॥
दीप अनुक्रम [४१०]
अथ अष्टमं श्रीवीर्याध्ययनं प्रारभ्यते ॥
८वीर्या
ध्ययनं. उकं सप्तममध्ययन, साम्प्रतमष्टममारभ्यते--अस्ख चायमभिसम्बन्धः, इहानन्तराध्ययने कुशीलास्तत्प्रतिपक्षभूताच सुशीला प्रतिपादिताः, सेपां च कुशीलसं मुशीललं च संयमवीर्यान्तरायोदयात्तत्क्षयोपशमाच भवतीत्यतो वीर्यप्रतिपादनायेदमध्ययनमुपदिश्यते, तदनेन संबंधनायातस्यास्याध्ययनस्य चखार्यनुयोगद्वाराणि उपक्रमादीनि वक्तव्यानि, तत्राप्युपक्रमान्तर्गतोऽाधिकारोऽयं, तद्यथा-बालबालपण्डितपण्डितवीर्यभेदात्रिविधमपि वीर्य परिज्ञाय पण्डितवीर्ये यतितव्यमिति, नामनिष्पन्ने तु निक्षेपे ।।। | वीर्याध्ययन, वीर्यनिक्षेपाय नियुक्तिकदाह
चिरिए छकं दब्बे सचित्ताचित्तमीसगं चेव । दुपयचउप्पयअपयं एवं तिविहं तु सचित्तं ॥ ९१॥ वीयें नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् पोढा निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यवीर्य द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरच्यतिरिक्त सचित्ताचित्तमिश्रभेदात्रिधा वीर्य, सचित्तमपि द्विपदचतुष्पदापदभेदात् त्रिविधमेव, तत्र द्विपदानां अर्हचक्रवर्तिबलदेवादीनां यदीर्य स्खीरवस्य वा यस्य वा यदीय तदिह द्रव्यवीर्यखेन ग्राह्य, तथा चतुष्पदानामश्वहस्तिरत्रादीनां सिंहव्याघ्रशरभादीनां वा परस्य वा यद्बोढव्ये धावने वा वीर्य तदिति, तथाऽपदानां गोशीपचन्दनप्रभृतीनां शीतोष्णकालयोरुष्णशीतवीर्यपरिणाम इति ।। अचित्तवीर्यप्रतिपादनायाह
अचित्तं पुण विरियं आहारावरणपहरणादीसु । जह ओसहीण भणियं विरियं रसवीरियविवागो ॥१२॥
అనంతలో
अत्र प्रथम श्रुतस्कन्धे 'वीर्य' नामक अष्टम अध्ययनस्य आरम्भः, सप्तमं अध्ययनेन सह अष्टमस्य सम्बन्ध:, वीर्य शब्दस्य निक्षेपा:
~341