SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||३०|| दीप अनुक्रम [ ४१०] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ७ ], उद्देशक [ - ], मूलं [३०], निर्युक्ति: [९०] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः 'आददीत' गृहीयात् यथा सुभटः कश्चित् सङ्ग्रामशिरसि शत्रुभिरभिद्रुतः 'परं' शत्रु दमयति एवं परं कर्मशत्रु परीषदोषसर्गाभिद्रुतोऽपि दमयेदिति । अपि च- परीषहोपसर्गैर्हन्यमानोऽपि पीड्यमानोऽपि सम्यक सहते, किमिव १ - फलकवदपकृष्टः यथा फलकमुभाभ्यामपि पार्श्वभ्यां तष्टं घट्टितं सचनु भवति अरक्तद्विष्टं वा संभवत्येवमसावपि साधुः सवाद्याभ्यन्तरेण तपसा निष्टप्त देहस्तनुः --- दुर्बलशरीरोऽरक्तद्विष्टव, अन्तकस्य-मृत्योः 'समागम' प्राप्तिम् 'आकाङ्क्षति' अभिलषति, एवं चाष्टप्रकार कर्म 'निर्धूय' अपनीय न पुनः 'प्रपञ्चं' जातिजरामरणरोगशोकादिकं प्रपश्यते बहुधा नटवयस्मिन् स प्रपञ्चः - संसारस्तं 'नोपैति' न याति, दृष्टान्तमाह-यथा अक्षस्य 'क्षये' विनाशे सति 'शकटं' गध्यादिकं समविपमपथरूपं प्रपञ्चमुपष्टम्भकारणाभावानीपयाति एवमसावपि साधुरष्टप्रकारस्य कर्मणः क्षये संसारप्रपञ्चं नोपयातीति गतोऽनुगमो, नयाः पूर्ववद्, इतिशब्दः परिसमाप्त्यर्थे ब्रवीमीति पूर्ववत् ॥ ३० ॥ समाप्तं च कुशीलपरिभाषाख्यं सप्तममध्ययनं ।। Education Internation अत्र सप्तमं अध्ययनं परिसमाप्तं --99506 For Parts Only ~340~ waryra
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy