SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१], अध्ययन [७], उद्देशक , मूलं [३०], नियुक्ति : [९०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||३०|| सूत्रकृता शीलाङ्काचार्यायवत्तियुतं ॥१६॥ दीप रागद्वेषमकुर्वन् एवं सर्वैरपि 'कामैः इच्छामदनरूपैः सर्वेभ्यो वा कामेभ्यो गृद्धि 'विनीय' अपनीय संयममनुपालयेदिति, सर्व- कुशीलथा मनोज्ञेतरेषु विषयेषु रागद्वेष न कुर्यात् , तथा चोक्तम्-'सद्देसु य भयपावएम, सोयविसयमुवगएम् । तुद्वेण व रुद्वेण ब, परिभाषा. समणेण सया ण होयई ॥१॥ संवेसु य भद्दयपावएसु, चक्खुविसयमुनगएसु | तुडेण व रुटेण व समणेण सया ण होय | ॥२॥ गंधेमु य भद्दयपावएसु, घाणविसयमुवगएसु । तुट्टेण ॥३॥ भक्खेसु य भद्दयपावरसु, रसणविसयमुवगएमु । तुद्वेण व रुद्वेण व, समणेण सया ण होय ॥ ४॥ फासेसु य भद्दयपावएसु, फासविसयमुवगएसु । तुद्रेण व रुद्वेण व, समणेण सयाण होयत्वं ॥ ५॥"॥ २७ ॥ यथा चेन्द्रियनिरोधो विधेय एवमपरसङ्गनिरोधोऽपि कार्य इति दर्शयति-सर्वान् 'सङ्गान् संबन्धान% आन्तरान् स्नेहलक्षणान् वाद्यांश्च द्रव्यपरिग्रहलक्षणान् 'अतीत्य त्यक्सा 'धीरों विवेकी सर्वाणि 'दुःखानि शारीरमानसानि त्यक्ता परीपहोपसर्गजनितानि 'तितिक्षमाणः' अधिसहन् 'अखिलो' ज्ञानदर्शनचारित्रैः सम्पूर्णः तथा कामेष्वगृद्धस्तथा 'अनियतचारी' अप्रतिबद्धविहारी तथा जीवानामभयंकरो भिक्षणशीलो भिक्षुः साधुः एवम् 'अनाविलो' विषयकषायैरनाकुल आत्मा यस्यासावनाविलात्मा संयममनुवर्तत इति ॥ २८ ॥ किश्चान्यत-संयमभारस्य यात्रार्थ-पश्चमहाबवभारनिर्वाहणार्थ 'मुनिः' कालत्रयवेत्ता 'भुजीत' आहारग्रहणं कुर्वीत, तथा 'पापस्य कर्मणः पूर्वाचरितस्य 'विवेक' पृथग्भावं विनाशमाकाकेत 'भिक्षुः' साधुरिति, तथा-दुःखयतीति दुःख-परीपहोपसर्गजनिता पीडा तेन 'स्पृष्टों व्याप्तः सन् 'धूतं संयम मोक्षं वा HO ॥१६४॥ वानेषु च भद्रकपापकेषु श्रोत्रविषयमुपगतेषु तुटेन वा टेन या धमणेन सदा न भवितव्यं । ३ रूपेषु. चक्षुः। ३ गंधेषु० घ्राण । ४ भक्ष्येषु रखना । ५ स्पर्शेषु स्पर्शन। अनुक्रम [४१०] ~3394
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy