SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१], अध्ययन [७], उद्देशक , मूलं [२७], नियुक्ति : [९०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२७|| दीप eroectroeroece@aolcersesercenese कामेहि विणीय गेहिं ॥ २७ ॥ सवाई संगाई अइच्च धीरे, सवाई दुक्खाइं तितिक्खमाणे । अखिले अगिद्धे अणिएयचारी, अभयंकरे भिक्खु अणाविलप्पा ॥ २८ ॥ भारस्स जाता मुणि भुंजएज्जा, कंखेज पावस्स विवेग भिक्खू । दुक्खेण पुढे धुयमाइएजा, संगामसीसे व परं दमेजा ॥ २९ ॥ अवि हम्ममाणे फलगावतट्टी, समागर्म कंखति अंतकस्स । णिधूय कम्मं ण पवंचुवेइ, अक्खक्खए वा सगडं तिबेमि ॥३०॥ इति श्रीकुसीलपरिभासियं सत्तममज्झयणं समत्तं ॥ (गाथाग्र०४०२) अज्ञातश्चासौ पिण्डवाज्ञातपिण्डः अन्तप्रान्त इत्यर्थः, अज्ञातेभ्यो वा-पूर्वापरासंस्तुतेभ्यो वा पिण्डोज्ञातपिण्डोज्ञातोन्छवृत्या लब्धस्तेनात्मानम् 'अधिसहेत्' वर्तयेत्-पालयेत्, एतदुक्तं भवति-अन्तप्रान्तेन लब्धेनालब्धेन वा न देन्यं कुर्यात् । नाप्युत्कृष्टेन लब्धेन मदं विदध्यात्, नापि तपसा पूजनसत्कारमावहेत्, न पूजनसत्कारनिमित्तं तपः कुर्यादित्यर्थः, यदिवा पूजा-181 सत्कारनिमित्तवेन तथाविधार्थिवेन वा महतापि केनचित्तपो मुक्तिहेतुक न निःसारं कुर्यात् , तदुक्तम्-"परं लोकाधिकं धाम, तपाश्रुतमिति द्वयम् । तदेवार्थिखनिलप्तसारं तृणलवायते ॥१॥"॥ यथा च रसेषु गृद्धिं न कुर्यात् , एवं शब्दादिष्वपीति दर्शयति-'शब्दैः' वेणुषीणादिभिराक्षिप्तः संस्तेषु 'असजन्' आसक्तिमकुर्वन् कर्कशेषु च द्वेषमगच्छन् तथा रूपैरपि मनोज्ञेतरै teeeeeeeeeeee अनुक्रम [४०७] ~3384
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy