SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२६|| दीप अनुक्रम [४०६] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ७ ], उद्देशक [ - ], मूलं [२६], निर्युक्ति: [९०] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः सूत्रकृताङ्ग शीलाङ्का चाय चियुर्त ॥ १६३॥ ७ कुशील मुखेन मङ्गलानि - प्रशंसावाक्यानि ईदृशस्तादृशस्त्वमित्येवं दैन्यभावमुपगतो वक्ति, उक्तं च- "सो ऐसो जस्स गुणा चियरंतनिवारिया दसदिसासु । इहरा कहासु सुच्चसि पचक्त्रं अज्ज दिट्ठोऽसि ॥ १ ॥" इत्येवमादर्य प्रति गृद्धः अभ्युपपन्नः किमिव १- २४ परिभाषा. 'नीवारः' सूकरादिमृगभक्ष्यविशेषस्तस्मिन् गृद्ध-आसक्तमना गृहीला च स्वयूथं 'महावराहो' महाकायः सूकरः स चाहारमा - 9 त्रगृद्धोऽतिसंकटे प्रविष्टः सन् 'अदूर एव' शीघ्रमेव 'घातं' विनाशम् 'एष्यति' प्राप्स्यति, एवकारोऽवधारणे, अवश्यं तस्य विनाश एव नापरा गतिरस्तीति, एवमसावपि कुशील आहारमात्रगृद्धः संसारोदरे पौनःपुन्येन विनाशमेवैति ||२५|| किंचान्यत्, स कुशलोऽनस्य पानस्य वा कृतेऽन्यस्य वैहिकार्थस्य वस्त्रादेः कृते 'अनुप्रियं भाषते' यद्यस्य प्रियं तत्तस्य वदतोऽनु-पश्चाद्भाषते अनुभाषते, प्रति| शब्दकवत् सेवकद्वा राजाद्युक्तमनुवदतीत्यर्थः, तमेव दातारमनुसेवमान आहारमात्रगृद्धः सर्वमेतत्करोतीत्यर्थः, स चैवम्भूतः सदाचारभ्रष्टः पार्श्वस्यभावमेव व्रजति कुशीलतां च गच्छति, तथा निर्गतः- अपगतः सारः- चारित्राख्यो यस्य स निःसारः, यदिवानिर्गतः सारो निःसारः स विद्यते यस्यासौ निःसारवान्, पुलाक इव निष्कणो भवति यथा - एवमसौ संयमानुष्ठानं निःसारीकरोति, एवंभूतवासी लिङ्गमात्रावशेषो बहूनां स्वयुध्यानां तिरस्कारपदवीमवामोति, परलोके च निकृष्टानि यातनास्थानान्यत्रानोति ।। २६ ।। उक्ताः कुशीलाः, तत्प्रतिपक्षभूतान् सुशीलान् प्रतिपादयितुमाह अण्णातपिंडेणऽहियास एज्जा, णो पूयणं तवसा आवहेजा । सदेहिं रूवेहिं असज्जमाणं, सवेहि १ स एष यस्य गुणा: विचरन्यनिवारिता दर्शादिशासु इतरथा कथानु श्रूयते प्रत्यक्षं अयोऽसि ॥ १ ॥ Educatin internation For Park at Use Only ~ 337~ ॥ १६३॥ waryru
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy