SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१], अध्ययन [७], उद्देशक , मूलं [२६], नियुक्ति : [९०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: cence प्रत सूत्रांक ||२६|| दीप अन्नस्स पाणस्सिहलोइयस्स, अणुप्पियं भासति सेवमाणे । पासत्थयं चेव कुसीलयं च, निस्सारए होइ जहा पुलाए ॥२६॥ ये केचनापरिणतसम्पयधर्माणस्त्यक्ता मातरं च पितरं च, मातापित्रोत्स्त्यजखादुपादानं, अतो भ्रातृदुहित्रादिकमपि त्यक्वेत्येतदपि द्रष्टव्यं, तथा 'अगारं' गृहं 'पुत्रम् अपत्यं 'पशुं हस्त्यश्वरथगोमहिष्पादिकं धनं च त्वक्ला सम्यक प्रवज्योस्थानेनोत्थाय-पश्चमहावतभारस्य स्कन्धं दच्या पुनहींनसत्त्वतया रससातादिगौरवगृद्धो यः 'कुलानि' गृहाणि 'खादुकानि' खादुभोजनवन्ति 'धावति' गच्छति, अथासौ 'श्रामण्यस्य' श्रमणभावस्व दूरे वर्तते एवमाहुस्तीर्थकरगणधरादय इति ।। २३ ।। एतदेव विशेषेण दर्शयितुमाह-[ग्रन्थानम् ४७५०] यः कुलानि स्वादुभोजनबन्ति 'धावति' इयर्ति तथा गला धर्ममाख्याति भिक्षार्थ वा प्रविष्टो ययसै रोचते कथानकसम्बन्धं तत्तस्याख्याति, किम्भूत इति दर्शयति-उदरेऽनुगृद्ध उदरानुगृद्धा-उदरभरण-18 व्यग्रस्तुन्दपरिमृज इत्यर्थः, इदमुक्तं भवति-यो खुदरगृद्ध आहारादिनिमित्तं दानश्रद्धकाख्यानि कुलानि गखाऽऽख्यायिकाः कथ-18 | यति स कुशील इति, अथासावाचार्यगुणानामार्यगुणानां वा शतांशे वर्तते अतग्रहणमुपलक्षणं सहस्रांशादेरप्यधो वर्त्तते इति यो| बन्नस्य हेतुं भोजननिमित्तमपरवस्त्रादिनिमित्तं वा आत्मगुणानपरेण 'आलापयेत्' भाणयेत्, असावप्यायगुणानां सहस्रांशे वतेते किमङ्ग पुनर्यः खत एवाऽऽत्मप्रशंसां विदधातीति ॥ २४ ॥ किन-यो ह्यात्मीयं धनधान्यहिरण्यादिकं त्यक्ता निष्का-1॥ न्तो निष्क्रम्य च 'परभोजने' पराहारविषये 'दीनो' दैन्यमुपगतो जिडेन्द्रियवशाटै बन्दिवत् 'मुखमाङ्गलिको' भवति अनुक्रम [४०६] ~336~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy