________________
आगम
(०२)
प्रत
सूत्रांक
||१८||
दीप
अनुक्रम [३९८]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ७ ], उद्देशक [ - ], मूलं [१८], निर्युक्ति: [९०] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
प्राणव्यपरोपणस्य सम्भवादिति ।। १६ ।। अपिच - 'पापानि' पापोपादानभूतानि कर्माणि प्राण्युपमर्दकारीणि कुर्वतोऽसुमतो यत्कमोंपचीयते तत्कर्म यद्युदकमपहरेत् यद्येवं स्यात् तर्हि हिः यस्मादर्थे यस्मात्प्राप्युपमर्देन कर्मोपादीयते जलावगाहनाच्चापगच्छति तस्मादुदकसत्वघातिनः पापभूयिष्ठा अप्येवं सिद्धयेयुः, न चैतदृष्टमिष्टं वा, तसाये जलावगाहनात्सिद्धिमाहुः ते मृषा वदन्ति ॥ १७ ॥ किञ्चान्यत् 'अग्निहोत्रं जुहुयात् खर्गकाम' इत्यसाद्वाक्यात् 'ये' केचन मूढा 'हुतेन' अभी हन्यप्रक्षेपेण 'सिद्धि' सुगतिगमनादिकां स्वर्गावाप्तिलक्षणाम् 'उदाहरन्ति' प्रतिपादयन्ति कथम्भूताः । - ' सायम्' अपराह्ने विकाले वा 'प्रातश्च' प्रत्युषसि अनि 'स्पृशन्तः' यथेष्टैर्हन्यैरथिं तर्पयन्तस्तत यथेष्टगतिमभिलपन्ति, आहुचैवं ते यथा - अधिकार्यात्स्यादेव सिद्धिरिति, तत्र च यद्येवमनिस्पर्शेन सिद्धिर्भवेत् ततस्तस्मादमिं संस्पृश्यतां 'कुकर्मिणाम्' अङ्गारदाहककुम्भकारायस्कारादीनां सिद्धिः स्यात्, यदपि च मंत्रपूतादिकं तैरुदाह्रियते तदपि च निरन्तराः सुहृदः प्रत्येष्यन्ति यतः कुकर्मिणामप्यनिकायें भस्मापादनमग्नि| होत्रिकादीनामपि भस्मसात्करणमिति नातिरिच्यते कुकर्मिभ्योऽग्निहोत्रादिकं कर्मेति यदप्युच्यते-अभिमुखा वै देवाः, एतदपि युक्तिविकललात् वाचात्रमेव, विष्ठादिभक्षणेन चात्रेस्तेषां बहुतरदोषोत्पत्तेरिति ॥ १८ ॥ उक्तानि पृथक् कुशीलदर्शनानि, अयमपरस्तेषां सामान्योपालम्भ इत्याह
Education International
अपरिक्ख दिट्टं णहु एव सिद्धी, एहिंति ते घायमबुज्झमाणा । भूपहिं जाणं पडिलेह सातं, विज्जं गहायं तस्थावरेहिं ॥ १९ ॥ थति लुप्पति तसंति कम्मी, पुढो जगा परिसंखाय भि
For Parts Only
~332~
www.inra.org