________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१], अध्ययन [७], उद्देशक , मूलं [२०], नियुक्ति : [९०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
७कुशीलपरिभाषा.
सूत्रांक ||२०||
त्तियुतं
कृता क्खू । तम्हा विऊ विरतो आयगुत्ते, दटुं तसे या पडिसंहरेजा ॥ २० ॥ जे धम्मलई विणिशीलाचाीयव
हाय मुंजे, वियडेण साहदु य जे सिणाई। जे धोवती लूसयतीव वत्थं, अहाहु से णागणि
यस्स दूरे ॥ २१॥ कम्मं परिन्नाय दगंसि धीरे, वियडेण जीविज य आदिमोक्खं । से बीयक॥१६॥ दाइ अभंजमाणे, विरते सिणाणाइसु इस्थियासु ॥ २२ ॥
यैर्मुमुक्षुभिरुदकसम्पर्केणाग्रिहोत्रेण वा सिद्धिरभिहिता तैः 'अपरीक्ष्य दृष्टमेतत् युक्तिविकलमभिहितमेतत् , किमिति ३ यतो 'मह' नैव 'एवम् अनेन प्रकारण जलावगाहनेन अग्रिहोत्रेण वा प्राण्युपमईकारिणा सिद्धिरिति, ते च परमार्थेमबुक्यमानाः15 || प्राण्युपपातेन पापमेव धर्मबुया कुर्वन्तो पात्यन्ते-व्यापाद्यन्ते नानाविधैः प्रकारर्यसिन प्राणिनः स धातः--संसारस्तमेष्यन्ति,
| अपकायतेजःकायसमारम्भेण हि त्रसस्थावराणां प्राणिनामवश्यं भावी विनाशस्तविनाशे च संसार एव न सिद्धिरित्यभिप्राया, IS । यत एवं ततो 'विद्वान्' सदसद्विवेकी यथावस्थिततत्त्वं गृहीला बसस्थावरैर्भूतैः-जन्तुभिः कथं साम्प्रतं--सुखमवाप्यत इस्पे-
तत् प्रत्युपेक्ष्य जानीहि-अवबुद्ध्यस्ख, एतदुक्तं भवति-सर्वेऽप्यसुमन्तः सुखैषिणो दुःखद्विषो, न च तेषां सुखैषिणां दुःखोत्पादकलेन सुखावाप्तिर्भवतीति, यदिवा-विजं गहाय'ति विद्यां शानं गृहीता विवेकमुपादाय त्रसस्थावरैर्भूतेजेन्तुभिः करणभूतैः
eservesesectseatserse
दीप
अनुक्रम [४००]
093979000000000odeos
१५॥
~3334