________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१], अध्ययन [७], उद्देशक , मूलं [१५], नियुक्ति : [९०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
शील
सूत्रकृता शीलाकाचायिवृ.
सूत्रांक
परिभाषा.
||१५||
चियुत
॥१६॥
दीप
उदगेण जे सिद्धिमुदाहरंति ॥ १५॥ उदयं जइ कम्ममलं हरेजा, एवं सुहं इच्छामित्तमेव । अंध व णेयारमणुस्सरित्ता, पाणाणि चेवं विणिहंति मंदा ॥ १६ ॥ पावाई कम्माई पकुवतो हि, सिओदगं तू जइ तं हरिजा । सिझिसु एगे दगसत्तघाती, मुसं वयंते जलसिद्धिमाहु ॥ १७ ॥ हुतेण जे सिद्धिमुदाहरंति, सायं च पायं अगणिं फुसंता । एवं सिया सिद्धि हवेज तम्हा, अगणिं फुसंताण कुकम्मिणपि ॥ १८ ॥
यदि जलसम्पर्कात्सिद्धिः स्यात् ततो ये सततमुदकावगाहिनो मत्स्थाश्च कूर्माश्च सरीसृपाश्च तथा मद्गवः तथोष्ट्रा-जलचरविशे|पाः तथोदकराक्षसा-जलमानुषाकृतयो जलचरविशेषा एते प्रथम सिद्ध्येयुः, न चैतदृष्टमिष्टं वा, ततश्च ये उदकेन सिद्धिमदाहर|न्त्येतद् 'अस्थानम्' अयुक्तम्-असाम्प्रतं 'कुशला' निपुणा मोक्षमार्गाभिज्ञा वदन्ति ॥ १५ ॥ किश्चान्यत्-ययुदकं कर्मम|लमपहरेदेवं शुभमपि पुण्यमपहरेत् , अथ पुण्यं नापहरेदेवं कर्ममलमपि नापहरेत, अत इच्छामात्रमेवैतद्यदुच्यते-जलं कमोपहारीति, एवमपि व्यवस्थिते ये स्नानादिकाः क्रियाः सातमार्गमनुसरन्तः कुर्वन्ति ते यथा जात्यन्धा अपरं जात्यन्धमेव नेतारमनुमृत्य गच्छन्तः कुपथश्रितयो भवन्ति नाभिप्रेतं स्थानमवाप्नुवन्ति एवं सार्तमार्गानुसारिणो जलशौचपरायणा 'मन्दा' अज्ञाः। कर्तव्याकर्तव्यविवेकविकलाः प्राणिन एव तन्मयान् तदाश्रितांश्च पूतरकादीन् 'विनिमन्ति' च्यापादयन्ति, अवश्यं जलक्रियया ||
अनुक्रम [३९५]
॥१६॥
~3314