SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥१०॥ दीप अनुक्रम [३९०] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ७ ], उद्देशक [ - ], मूलं [१०], निर्युक्ति: [९०] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .....आगमसूत्र -[०२] अंग सूत्र - [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः सूत्रकृताङ्ग शीळाङ्का चाय चियुतं ।। १५८।। स्वप्यवस्थासु बीजादीनामुपमर्द्दकाः स्वायुषः क्षये प्रलीनाः सन्तो देहं त्यजन्तीति, एवमपरस्थावरजङ्गमोपमर्द कारिणामप्यनियतायुकलमा योजनीयम् ॥ १० ॥ किञ्चान्यत् संबुझहा जंतवो! माणुसत्तं, दहुं भयं बालिसेणं अलंभो । एगंतदुक्खे जरिए व लोए, सकम्मुणा विपरियासु ॥ ११ ॥ इहेग मूढा पवयंति मोक्खं, आहारसंपज्जणवजणेणं । एगे सीओदगसेवणेणं, हुएण एगे पवयंति मोक्खं ॥१२॥ पाओसिणाणादिसु णत्थि मोक्खो, खारस्स लोणस्स अणासएणं । ते मजमंसं लसणं च भोच्चा, अन्नत्थ वासं परिकप्पयंति ॥ १३ ॥ उदगेण जे सिद्धिमुदाहरति, सायं च पायं उदगं फुसंता । उद्गस्स फासेण सियाय सिद्धी, सिज्झिसु पाणा बहवे दगंसि ॥ १४ ॥ हे ! 'जन्तवः' प्राणिनः ! सम्बुध्यध्वं यूयं, न हि कुशीलपाषण्डिकलोकत्राणाय भवति, धर्म च सुदुर्लभतेन सम्बुध्यध्वं, तथा चोक्तम् - "माणुस्सखेचजाई कुलरुवारोग्गमाउयं बुद्धी । सवगोग्गहसद्धा संजमो य लोगंमि दुलहाई ॥ १ ॥ तदेवमकृतधर्माणां मनुष्यलमतिदुर्लभमित्यवगम्य तथा जातिजरामरणरोगशोकादीनि नरकतिर्यक्षु च तीव्रदुःखतया भयं दृष्ट्वा तथा १ मानुष्यं क्षेत्र जातिः फुलं रूपं आरोग्यं आयुः बुद्धिः श्रवणमवग्रहः अद्धा संयमत्र लोके दुर्लभानि ॥ १ ॥ Education International For Pal Use Only ~327~ ७ कुशील परिभाषा. ॥ १५८ ॥
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy