________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१], अध्ययन [७], उद्देशक , मूलं [१०], नियुक्ति : [९०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||१०||
पोता इत्युपदिश्यन्त इत्यादि शेषास्वप्यवस्थाखायोज्यं, तदेवं हरितादीन्यपि जीवाकारं विलम्बयन्ति, तत एतानि मूलस्कन्धशा18 खापत्रपुष्पादिषु स्थानेषु 'पृथक प्रत्येकं 'श्रितानि व्यवस्थितानि, न तु मूलादिषु सर्वेष्वपि समुदितेषु एक एव जीवः, एतानि
च भूतानि सङ्ख्येयासक्येयानन्तभेदमिन्नानि वनस्पतिकायाधितान्याहारार्थ देहोपचयार्थ देहक्षतसंरोहणार्थ वाऽऽत्मसुखं 'प्रतीत्व आश्रित्य यच्छिनत्ति स 'प्रागल्भ्यात् धाोवष्टम्भाबहूनां प्राणिनामतिपाती भवति, तदतिपाताच निरनुकोशतया न धर्मो ना-1 प्यात्मसुखमित्युक्तं भवति ।। ८॥ किञ्च-'जातिम्' उत्पचि तथा अङ्गुरपत्रमूलस्कन्धशाखाप्रशाखाभेदेन वृद्धिं च विनाशयन् । बीजानि च तत्फलानि विनाशयन् हरितानि छिनचीति, 'असंयतः' गृहस्थः प्रबजितो वा तत्कर्मकारी गृहस्थ एव, सच हरितच्छेदविधाय्यात्मानं दण्डयतीत्यात्मदण्डः, स हि परमार्थतः परोपघातेनात्मानमेवोपहन्ति, अथशब्दो वाक्यालकारे |'आहुः' एवमुक्तवन्तः, किमुक्तवन्त इति दर्शयति-यो हरितादिच्छेदको निरनुक्रोशः 'स' अस्मिन् लोके 'अनार्यधर्मा'
क्रूरकर्मकारी भवतीत्यर्थः, स च क एवम्भूतो यो धर्मापदेशेनात्मसुखार्थ वा बीजानि अस्य चोपलक्षणार्थलात् वनस्पतिकार्य | हिनस्ति स पापण्डिकलोकोऽन्यो वाऽनार्यधर्मा भवतीति सम्बन्धः ॥९॥ साम्प्रतं हरितच्छेदकर्मविपाकमाह-इह वनस्पतिकायो
पमईकाः बहुषु जन्मसु गर्भादिकास्ववस्थासु कललाव॒दमांसपेशीरूपासु नियन्ते, तथा 'जुवन्तोऽब्रुवन्तश्च व्यक्तवाचोऽव्यक्तवा| चश्च तथा परे नराः पश्चशिखाः कुमाराः सन्तो नियन्ते, तथा युवानो मध्यमवयसः स्थविराश्च कचित्पाठो 'मज्झिमपोरुसा यति तत्र 'मध्यमा' मध्यमवयसः 'पोरुसा यति पुरुषाणां चरमावस्था प्राप्ता अत्यन्तवृद्धा एवेतियावत् , तदेवं सर्वा
adaSasacsceceas
9999920s
दीप
अनुक्रम [३९०]
eases
seoRARAaer
minatana
A
asurary.com
~326~