SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [७], उद्देशक [-], मूलं [८], नियुक्ति: [१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: सूत्रकता प्रत सूत्रांक दीप जे छिंदती आयसुहं पडुच्च, पागन्भि पाणे बहुणं तिवाती ॥ ८॥जातिं च बुद्धिं च विणास 1कुशीलशीलाङ्का परिभाषा. चार्यायवृ यंते, बीयाइ अस्संजय आयदंडे । अहाहु से लोएँ अणजधम्मे, बीयाइ जे हिंसति आयतियुतं साते ॥९॥ गब्भाइ मिजति बुयाबुयाणा, णरा परे पंचसिहा कुमारा । जुवाणगा मज्झिम थेरगा य, (पाठांतरे पोरुसा य) चयंति ते आउखए पलीणा ॥१०॥ ॥१५७|| न केवलं पृथिव्याश्रिता द्वीन्द्रियादयो जीवा यापि च पृथ्वी-मल्लक्षणा असावपि जीवाः, तथा आपश्च-द्रवलक्षणा जीवास्तदाधिताच प्राणाः 'सम्पातिमाः शलभादयस्तत्र सम्पतन्ति, तथा 'संखेदजाः करीषादिविन्धनेषु पुणपिपीलिकाकम्यादयः | काष्ठाचाधिताच ये केचन 'एतान्' स्थावरजङ्गमान प्राणिनः स दहेद् योऽग्निकार्य समारभेत, ततोऽनिकायसमारम्भो महादोषा-18 | येति ॥ ७॥ एवं तावदनिकायसमारम्भकास्तापसाः तथा पाकादनिवृत्ताः शाक्यादयश्चापदिष्टाः, साम्प्रतं ते चान्ये वनस्पतिसमारम्भादनिवृत्ताः परामृश्यन्ते इत्याह-'हरितानि' दूर्वाधेरादीन्येतान्यप्याहारादेवद्धिदर्शनाव 'भूतानि' जीवाः तथा विल म्बकानीति' जीवाकार यान्ति विलम्बन्ति-धारयन्ति, तथाहि-कललार्बुदमांसपेशीगर्मप्रसवबालकुमारयुवमध्यमस्थविराव- | 18॥१५७॥ 18| स्थातो मनुष्यो भवति, एवं हरितान्यपि शाल्यादीनि जातान्यभिनवानि संजातरसानि यौवनवन्ति परिपकानि जीष्णोनि परिशु काणि मृतानि तथा वृक्षा अप्यकुरावस्थायां जाता इत्युपदिश्यन्ते मूलस्कन्धशाखाप्रशाखादिभिर्विशेषैः परिवर्धमाना पुवानः seendeeacade8092008 अनुक्रम [३८८] SHREILLEGunintentiational ~325~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy