SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [७], उद्देशक [-, मूलं [५], नियुक्ति: [१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सुत्राक ||५|| दीप अनुक्रम [३८५] जे मायरं वा पियरं च हिच्चा, समणवए अगणिं समारभिजा। 18|७ कुशीलसूत्रकृताङ्गं परिभाषा. शीलाङ्का अहाहु से लोए कुसीलधम्मे, भूताई जे हिंसति आयसाते ॥५॥ चायायचियुतं उजालओ पाण निवातएज्जा, निवावओ अगणि निवायवेजा। तम्हा उ मेहावि समिक्ख धम्म, ण पंडिए अगणि समारभिजा ॥६॥ ॥१५६॥ 'ये' केचनाविदितपरमार्था धर्मार्थमुत्थिता मातरं पितरं च त्यक्ता, मातापित्रोर्दुस्त्यजखात् तदुपादानमन्यथा प्रात्पुत्रादिke कमपि त्यक्त्वेति द्रष्टव्यं, श्रमणव्रते किल वयं समुपस्थिता इत्येवमभ्युपगम्याग्निकार्य समारभन्ते, पचनपाचनादिप्रकारेण कृतकारि| तानुमत्यौद्देशिकादिपरिभोगाच्चानिकायसमारम्भं कुर्युरित्यर्थः, अथेति वाक्योपन्यासार्थः, 'आहुरिति तीर्थकुद्गणधरादय एवमुक्तवन्तः यथा सोऽयं पापण्डिको लोको गृहस्थलोको वाग्निकायसमारम्भात कुशील:-कुत्सितशीलो धर्मो यस्य स कुशीलधर्मा, अयं किम्भूत इति दर्शयति-अभूवन् भवन्ति भविष्यन्तीति भूतानि-प्राणिनस्तान्यात्मसुखार्थ 'हिनस्ति व्यापादयति, तथाजाहि-पश्चाग्नितपसा निष्टतदेहास्तथाऽग्निहोत्रादिकया च क्रियया पापण्डिकाः खर्गावाप्तिमिच्छन्तीति, तथा लोकिकाः पचनपाचना| दिप्रकारेणानिकार्य समारभमाणाः सुखमभिलषन्तीति ॥ ५॥ अनिकायसमारम्भे च यथा प्राणातिपातो भवति तथा दर्शयितु-18| ॥१५६॥ | माह-तपनतापनप्रकाशादिहेतुं काष्ठादिसमारम्भेण योऽग्निकार्य समारभते सोऽग्निकायमपरांच पृथिव्यायाधितान् स्थावरांनसांश्च प्राणिनो निपातयेत् , त्रिभ्यो वा मनोवाकायेभ्य आयुषलेन्द्रियेभ्यो वा पातयेभिपातयेत् (त्रिपातयेत् ), तथामिकायमुदकादिना ~3234
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy