________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [७], उद्देशक [-, मूलं [५], नियुक्ति: [१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सुत्राक ||५||
दीप अनुक्रम [३८५]
जे मायरं वा पियरं च हिच्चा, समणवए अगणिं समारभिजा।
18|७ कुशीलसूत्रकृताङ्गं
परिभाषा. शीलाङ्का
अहाहु से लोए कुसीलधम्मे, भूताई जे हिंसति आयसाते ॥५॥ चायायचियुतं
उजालओ पाण निवातएज्जा, निवावओ अगणि निवायवेजा।
तम्हा उ मेहावि समिक्ख धम्म, ण पंडिए अगणि समारभिजा ॥६॥ ॥१५६॥
'ये' केचनाविदितपरमार्था धर्मार्थमुत्थिता मातरं पितरं च त्यक्ता, मातापित्रोर्दुस्त्यजखात् तदुपादानमन्यथा प्रात्पुत्रादिke कमपि त्यक्त्वेति द्रष्टव्यं, श्रमणव्रते किल वयं समुपस्थिता इत्येवमभ्युपगम्याग्निकार्य समारभन्ते, पचनपाचनादिप्रकारेण कृतकारि| तानुमत्यौद्देशिकादिपरिभोगाच्चानिकायसमारम्भं कुर्युरित्यर्थः, अथेति वाक्योपन्यासार्थः, 'आहुरिति तीर्थकुद्गणधरादय एवमुक्तवन्तः यथा सोऽयं पापण्डिको लोको गृहस्थलोको वाग्निकायसमारम्भात कुशील:-कुत्सितशीलो धर्मो यस्य स कुशीलधर्मा,
अयं किम्भूत इति दर्शयति-अभूवन् भवन्ति भविष्यन्तीति भूतानि-प्राणिनस्तान्यात्मसुखार्थ 'हिनस्ति व्यापादयति, तथाजाहि-पश्चाग्नितपसा निष्टतदेहास्तथाऽग्निहोत्रादिकया च क्रियया पापण्डिकाः खर्गावाप्तिमिच्छन्तीति, तथा लोकिकाः पचनपाचना| दिप्रकारेणानिकार्य समारभमाणाः सुखमभिलषन्तीति ॥ ५॥ अनिकायसमारम्भे च यथा प्राणातिपातो भवति तथा दर्शयितु-18| ॥१५६॥ | माह-तपनतापनप्रकाशादिहेतुं काष्ठादिसमारम्भेण योऽग्निकार्य समारभते सोऽग्निकायमपरांच पृथिव्यायाधितान् स्थावरांनसांश्च प्राणिनो निपातयेत् , त्रिभ्यो वा मनोवाकायेभ्य आयुषलेन्द्रियेभ्यो वा पातयेभिपातयेत् (त्रिपातयेत् ), तथामिकायमुदकादिना
~3234