________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [७], उद्देशक [-], मूलं [४], नियुक्ति: [९०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
दीप अनुक्रम [३८४]
। यते म्रियते पूर्यते यदिवा 'मी हिंसायाँ मीयते हिंस्यते अथवा-बहुक्रूरकर्मेति चौरोज्यं पारदारिक इति वा इत्येवं तेनैव 11
कर्मणा मीयते-परिच्छिद्यत इति ॥३॥॥क पुनरसी तैः कर्मभिर्मीयते इति दर्शयति-यान्याशुकारीणि कर्माणि तान्यसिनेव || जन्मनि विपार्फ ददति, अथवा परमिन् जन्मनि नरकादौ तस्य कर्म विपाकं ददति, एकमिन्नेव जन्मनि विपाक तीनं ददति |
'शतायशो वेति बहुषु जन्मसु, येनैव प्रकारेण तदशुभमाचरन्ति तथेवोदीयेते तथा-'अन्यथा वेति, इदमुक्तं भवतिकिञ्चित्कर्म तद्भव एव विपाकं ददाति किञ्चिच्च जन्मान्तरे, यथा-मृगापुत्रस दुःखविपाकाख्ये विपाकश्रुताङ्गश्रुतस्कन्धे | कथितमिति, दीर्घकालस्थितिक खपरजन्मान्तरितं वेद्यते, येन प्रकारेण सकृत्तथैवानेकशोवा, यदिवाज्येन प्रकारेण सकृत्सहस्रशो|६| वा शिरश्छेदादिकं हस्तपादच्छेदादिकं चानुभूयत इति, तदेवं ते कुशीला आयतदण्डाश्चतुर्गतिकसंसारमापना अरहट्टघटी-18 यत्रन्यायेन संसारं पर्यटन्तः परं परं प्रकृष्टं प्रकृष्टं दुःखमनुभवन्ति, जन्मान्तरकृतं कर्मानुभवन्तबैकमार्तध्यानोपहता अपरं । बन्नन्ति वेदयन्ति च, दुष्ट नीतानि दुर्नीतानि-दुष्कृतानि, न हि स्वकृतस्य कर्मणो विनाशोऽस्तीतिभावा, तदुक्तम्-"मा होहि रे विसनो जीव ! तुम विमणदुम्मणो दीणो । णहु चितिएण फिटइ तं दुक्खं जं पुरा रइयं ॥१॥ जेइ पविससि पायालं अडविं व दरिं गुहं समुदं वा । पुवकयाउ न चुकसि अप्पाणं घायसे जइचि ॥२॥"॥४॥ एवं तावदोषतः कुशीलाः प्रतिपादिताः, तदधुना पापण्डिकानधिकृत्याह--
मा भव रे विषण्णो जीप ! ख विमना दुर्मना दीनः । नैव चिन्तितेन स्फेटते तदुःखं यत्तुरा रचितं ॥१॥२ यदि प्रविधासि पातार्क भटपी वा दरी गुहा | समुद्रं वा । पूर्वताव प्रश्यसि आत्मानं पातयसि यद्यपि ॥१॥
9090939392909890098292
hoececeaeoesceceneseesee
~3224