________________
आगम
(०२)
प्रत
सूत्रांक
||R||
दीप
अनुक्रम
[३८२]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ७ ], उद्देशक [-], मूलं [२], निर्युक्तिः [९०] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .....आगमसूत्र -[०२] अंग सूत्र - [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
सूत्रकृताङ्ग शीलाङ्का
चार्यांयत्र
सियुतं
।। १५५।।
सामीप्येन यान्ति व्रजन्ति तेष्वेव पृथिव्यादिकायेषु विविधमनेकप्रकारं भूयो भूयः समुत्पद्यन्त इत्यर्थः यदिवा -- विपर्यासोव्यत्ययः, सुखार्थभिः कायसमारम्भः क्रियते तत्समारम्भेण च दुःखमेवावाप्यते न सुखमिति, यदिवा कुतीर्थिका मोक्षार्थमेतैः काथैर्या क्रियां कुर्वन्ति तया संसार एव भवतीति ॥ २ ॥ यथा चासावायतदण्डो मोक्षार्थी तान् कायान् समारभ्य तद्विपर्ययात् संसारमाप्नोति तथा दर्शयति
जाईपहं अणुपरिमाणे, तसथावरेहिं विणिघायमेति ।
से जाति जातिं बहुकूरकम्मे, जं कुबती मिज्जति तेण बाले ॥ ३ ॥ अस्सि च लोए अदुवा परत्था, सयग्गसो वा तह अन्नहा वा । संसारमावन्न परं परं ते, बंधंति वेदंति य दुन्नियाणि ॥ ४ ॥
जातीनाम् एकेन्द्रियादीनां पन्था जातिपथः, यदिवा-जातिः - उत्पत्तिर्वधो-मरणं जातिश्च वधथ जातिवधं तद् 'अनुपरिवर्तमानः' एकेन्द्रियादिषु पर्यटन् जन्मजरामरणानि वा बहुशोऽनुभवन् 'बसेषु' तेजोवायुद्धीन्द्रियादिषु 'स्थावरेषु' च पृथिष्यम्बुवनस्पतिषु समुत्पन्नः सन् कायदण्डविपाकजेन कर्मणा बहुशो 'विनिघातं' विनाशमेति-अवाप्नोति 'स' आयतदण्डोऽसुमान् 'जातिं जातिम्' उत्पत्तिमुत्पत्तिमवाप्य बहूनि क्रूराणि – दारुणान्यनुष्ठानानि यस्य स भवति बहु क्रूरकर्मा, स एवम्भूतो निर्वि वेकः सदसद्विवेकशून्यखात् बाल इव बालो यस्यामेकेन्द्रियादिकायां जातौ यत्प्राण्युपमर्दकारि कर्म कुरुते स तेनैव कर्मणा 'मी
For Parts Only
~321~
७ कुशीलपरिभाषा.
।। १५५॥
war