________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [७], उद्देशक [-, मूलं [२], नियुक्ति: [१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||२||
दीप अनुक्रम [३८२]
802900609009999assa
एयाई कायाइं पवेदिताई, एतेसु जाणे पडिलेह सायं ।
एतेण काएण य आयदंडे, एतेसु या विप्परियासुर्विति ॥२॥ 'पृथिवी पृथिवीकायिकाः सत्त्वाः चकारः खगतभेदसंसूचनार्थः, स चायं भेदः-पृथिवीकायिकाः सूक्ष्मा बादराश्च, ते |च प्रत्येकं पर्याप्तकापर्याप्तकभेदेन द्विधा, एवमएकायिका अपि तथाऽग्निकायिका वायुकायिकाश्च द्रष्टव्याः, वनस्पतिकायिकान् भेदेन दर्शयति-तृणानि' कुशादीनि 'वृक्षाश्च' अश्वत्थादयो 'बीजानि' शाल्यादीनि एवं वल्लीगुल्मादयोऽपि वनस्पतिभेदा द्रष्टच्याः, त्रस्यन्तीति 'त्रसा' द्वीन्द्रियादयः 'प्राणा' प्राणिनः ये चाण्डाजाता अण्डजाः-शकुनिसरीमपादयः 'ये च जरायुजा जम्बालवेष्टिताः समुत्पद्यन्ते, ते च गोमहिष्यजाविकमनुष्यादयः, तथा संखेदाजाताः संखेदजा यूकामत्कुणकुम्यादयः 'ये च रसजाभिधाना' दधिसौवीरकादिषु रूतपक्ष्मसनिभा इति ॥१॥ नानाभेदभिन्न जीवसंघात प्रदाधुना तदुपधाते दोषं प्रद
शयितुमाह-एते' पृथिव्यादयः 'काया' जीवनिकाया भगवद्भिः 'प्रवेदिताः कथिताः, छान्दसखानपुंसकलिङ्गता, 'एतेषु च | पूर्व प्रतिपादितेषु पृथिवीकायादिषु प्राणिषु 'सातं सुखं जानीहि, एतदुक्तं भवति-सर्वेऽपि सत्त्वाः सातैषिणो दुःखद्विषवेति शाखा 'प्रत्युपेक्षख' कुशाग्रीयया बुद्या पर्यालोचयेति, यथैभिः कायैः समारभ्यमाणैः पीञ्चमानैरात्मा दण्ड्यते, एतत्समारम्भादात्मदपडो भवतीत्यर्थः, अथवैभिरेव कायैर्ये 'आयतदण्डा' दीर्घदण्डाः, एतदुक्तं भवति-एतान् कायान् ये दीर्घकालं दण्डयन्तिपीडयन्तीति, तेषां यद्भवति तदर्शयति-ते एतेष्वेव-पृथिव्यादिकायेषु विविधम् अनेकप्रकारं परि-समन्ताद् आशु-क्षिप्रमुप
toescotceaeoeseakcesese
929
एन
SAREauratonintamarnama
~320