________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [७], उद्देशक [-], मूलं [१], नियुक्ति: [८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
७ कुशीलपरिभाषा.
सूत्राक
||१||
त्तियुत
दीप अनुक्रम [३८१]
सूत्रकृताङ्गं
दाश्रयणेनैव सुशीलख दुःशीलवं च चिन्त्यते, तत्र कुतीर्थिक पार्श्वस्यादि| अग्रासुकं-सचित्तं प्रतिसे वितुं शीलमस्य स भवत्य- शीलाङ्का- प्रासुकप्रतिसेवी नामशब्दः सम्भावनायां 'भूयः पुनर्धाच्छिीलवन्तमात्मानं वदितुं शीलं यस्य स शीलवादी, किमित्येवं ?-यतः
त: चाीय- 'प्रासुकम्' अचेतनं शीलं बदन्ति, इदमुक्तं भवति-य: प्रासुकमुद्गमादिदोषरहितमाहारं भुत तं शीलवन्तं वदन्ति तज्ज्ञाः , तथा
॥७॥ हि-यतयो प्रासुकमुद्गमादिदोषदुष्टमेवाहारमभुजानाः शीलबन्तो भण्यन्ते, नेतर इति खितं, मोशब्दस निपातनावधारणार्थ॥१५॥
खादिति ।। अप्रासुकभोजिलेन कुशीलख प्रतिपादयितुं दृष्टान्तमाह
जह णाम गोयमा चंडीदेवगा वारिभद्दगा चेव । जे अग्गिहोत्सवादी जलसोय जे य इच्छंति ॥९॥ यथेति दृष्टान्तोपक्षेपार्थ, नामशब्दो वाक्यालङ्कारे, 'गौतमा' इति गोब्रतिका गृहीतशिक्षं लघुकायं वृषभमुपादाय धान्यापर्थे । प्रतिगृहमटन्ति, तथा 'चंडीदेवगा' इति चक्रधरप्रायाः एवं 'वारिभद्रका' अन्भधाः शैवलाशिनो नित्यं स्नानपादादिधावनाभिरता वा तथा ये चान्ये 'अग्निहोत्रवादिनः' अग्निहोत्रादेव स्वर्गगमनमिच्छन्ति ये चान्ये जलशौचमिच्छन्ति भागवतादयस्ते सर्वे:प्यप्रासुकाहारमोजिलात् कुशीला इति, चशब्दात ये च खयथ्याः पार्श्वस्थादय उद्गमायशुद्धमाहारं भुञ्जते तेऽपि कुशीला इति । | गतो नामनिष्पनो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पने निक्षेपे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीय, तचेदं
पुढवी य आऊ अगणी य वाऊ, तण रुक्ष बीया य तसा य पाणा । जे अंडया जे य जराउ पाणा, संसेयया जे रसयाभिहाणा ॥१॥
॥१५४॥
कुशीलत्व प्रतिपादने दृष्टांत:, मूल सूत्रस्य आरम्भ:
~319~