SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [२९] दीप अनुक्रम [३८०] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ७ ], उद्देशक [-], मूलं [२९...], निर्युक्तिः [८७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः ओहे सीलं विरती विरघाविरई य अविरती असीलं । धम्मे णाणतवादी अपसत्थ अहम्मकोबादी ॥ ८७ ॥ तत्रौषः - सामान्यं सामान्येन सावद्ययोगविरतो विरताविरतो वा शीलवान् भण्यते, तद्विपर्यस्तोऽशीलवानिति, आभीक्ष्ण्यसेवायां तु-अनवरतसेवनायां तु शीलमिदं तद्यथा - 'धर्मे' धर्मविषये प्रशस्तं शीलं यदुतानवरतापूर्वज्ञानार्जनं विशिष्टतपःकरणं वा, आदिग्रहणादनवरतभिग्रहग्रहणादिकं परिगृद्यते, अप्रशस्त भावशीलं लधर्मप्रवृत्तिर्वाह्मा आन्तरा तु क्रोधादिषु प्रवृत्तिः, आदिग्रहणात् शेषकषायाश्रौर्याभ्याख्यान कलहादयः परिगृह्यन्त इति । साम्प्रतं कुशीलपरिभाषाख्यस्याध्ययनस्यान्वर्थतां दर्शयितुमाह-परिभासिया कुसीला य एत्थ जावंति अविरता केई । सुति पसंसा सुद्धो कुत्ति दुर्गुछा अपरिस्रुद्धो ॥ ८८ ॥ परि समन्तात् भाषिताः - प्रतिपादिताः 'कुशीलाः कुत्सितशीलाः परतीर्थिकाः पार्श्वस्वादयश्च चशब्दात् यावन्तः केच नाविरता अस्मिन्नित्यत इदमध्ययनं कुशीलपरिभाषेत्युच्यते किमिति कुशीला अशुद्धा गृझन्ते इत्याह-सुरित्ययं निपातः प्रशं सायां शुद्धविषये वर्तते, तथथा - सौराज्यमित्यादि, तथा कुरित्ययमपि निपातो जुगुप्सायामशुद्धविषये वर्तते, कुतीर्थ कुग्राम | इत्यादि । यदि कुत्सितशीलाः कुशीलाः, कथं तर्हि ? परतीर्थिकाः पार्श्वस्थादयश्च तथाविधा भवन्तीत्याहअफासुयपडिसेविय णामं भुज्जो प सीलवादी य । फालुं वयंति सीलं अफासुया मो अझुंजता ॥ ८९ ॥ अस्त्ययं शीलशब्दस्तत्स्वाभाव्ये, तथाहि यः फलनिरपेक्षः क्रियाखाभरणादिका प्रवर्तते स चेह द्रव्यशीलतेन प्रदर्शितः, अस्त्युपशमप्रधाने चारित्रे, तथाहि तत्प्रधानः शीलवानयं तपस्वीति, तद्विपर्ययेण दुःशील इति, स चेह भावशीलग्रहणेनोपात्त | इति, इह च यतीनां ध्यानाध्ययनादिकं मुक्ला धर्माधारशरीरतत्पालनाहारव्यापारं च सुक्खा नापरः कथिव्यापारोऽस्तीत्यतस्त For Parts Only ‘ओघशीलं' शब्दस्य व्याख्या, 'कुशीलपरिभाषा' अध्ययनस्य अन्वर्था ~318~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy