________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [७], उद्देशक [-], मूलं [२९...], नियुक्ति: [८६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [२९]
७कुशीलपरिभाषा.
दीप
सूत्रकृताङ्ग
अथ सप्तमं अध्ययनं प्रारभ्यते ॥ शीलासाचायत्तियुत उक्तं षष्ठमध्ययनं, साम्प्रतं सप्तममारभ्यते, अस्प चायमभिसम्बन्धः, इहानन्तराध्ययने महावीरस्य गुणोत्कीर्चनतः सुशीलप॥१५॥
रिभाषा कृता, तदनन्तरं तद्विपर्यस्ताः कुशीला: परिभाष्यन्ते, तदनेन सम्बन्धेनायातस्यास्याध्ययनस्य चतार्यनुयोगद्वाराणि व्यावर्णनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्धाधिकारोऽयं, तद्यथा-कुशीला:-परतीर्थिकाः पार्श्वस्थादयो वा खयुथ्या अशीलाच गृहस्थाः परि-समन्तात् भाष्यन्ते-प्रतिपाद्यन्ते तदनुष्ठानतस्तद्विपाकदुर्गतिगमनतव निरूप्यन्त इति तथा तद्विपर्ययेण कचित्सुशीलाक्षेति, निक्षेपविधा-ओधनामसूत्रालापकभेदात्, तत्रौषनिष्पन्ननिक्षेपेऽध्ययन,नामनिष्पन्ने कुशीलपरिभाषेति, एतदधिकृत्य नियुक्तिकृदाह
सीले चउक दवे पाउरणाभरणभोयणादीसु । भावे उ ओहसीलं अभिक्खमासेवणा चेव ।। ८६ ॥
'शीले' शीलविषये निक्षेपे क्रियमाणे 'चतुष्क' मिति नामादिश्चतुर्धा निक्षेपः, तत्रापि नामस्थापने क्षुण्णखादनादत्य 'द्रव्यम्' का इति द्रव्यशीलं प्रावरणाभरणभोजनादिषु द्रष्टव्यं, अस्थायमर्थः-यो हि फलनिरपेक्षस्तत्स्वभावादेव क्रियासु प्रवतेते स तच्छीला,
तत्रेह प्रावरणशील इति प्रावरणप्रयोजनाभावेऽपि ताच्छील्यानित्यं प्रावरणस्वभावः प्रावरणे वा दत्तावधानः, एवमाभरणमोजना|| दिष्वपि द्रष्टव्यमिति, यो वा यस्य द्रव्यस्य चेतनाचेतनादेः खभावस्तद् द्रव्यशीलमित्युच्यते, भावशीलं तु द्विधा-ओषशीलमाIS भीक्ष्ण्यसेवनाशीलं चेति । तत्रौपशीलं व्याचिख्यासुराह
अनुक्रम [३८०]
रसseeeeeeeeeeeaser
eeseceaseesesersers
||१५३॥
अत्र सप्तमं अध्ययनं 'कुशील परिभाषा' आरब्धं
~317~