SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक , मूलं [२९], नियुक्ति: [८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२९|| | मदान्तः खयमिति । भवानिश्चित्यैवं मनसि जगदाधाय सकलं, स्वमात्मानं तावद्दमयितुमदान्तं व्यवसितः ॥१॥” इति, तथा-३ "तित्यरो चउनाणी सुरमहिओ सिज्झियवयधूयंमि । अणिगृहियबलविरओ सबत्थामेसु उञ्जमइ ॥१॥ इत्यादि" ॥२८॥ साम्प्रतं सुधर्मखामी तीर्थकरगुणानाख्याय खशिष्यानाह-'सोचा य' इत्यादि, थुता च दुर्गतिधारणाद्धर्म-श्रुतचारित्राख्यमईनिर्भाषितं---सम्यगाख्यातमर्थपदानि-युक्तयो हेतयो वा तैरुपशुद्धम् अवदात सयुक्तिकं सद्धेतुकं वा यदिवा अर्थ:-अभिधेयैः। || पदैव वाचकैः शब्दैः उप-सामीप्यन शुद्ध-निर्दोष, तमेवम्भूतमईद्भिर्भाषितं धर्म श्रदधानाः, तथाऽनुतिष्ठन्तो 'जना' लोका | 'अनायुषः' अपगतायुःकर्माणः सन्तः सिद्धाः, सायुषश्चेन्द्राया देवाधिपा आगमिष्यन्तीति । इतिशब्दः परिसमाप्तौ, अधीमीति पूर्ववत् ॥ २९ ॥ इति वीरस्तवाख्यं षष्ठमध्ययनं परिसमाप्तमिति ॥ seseeeeeeeeeeeeeeee दीप sersesentsetestseeseakcesents अनुक्रम [३८०] | तीर्थरबानी मुरमाहितः सेधयितन्ये धुने, अनिमूहितपकवीथः सर्वस्थानोद्यच्छति ॥१॥ अत्र षष्ठं अध्ययनं परिसमाप्तं ~316~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy