________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक , मूलं [२९], नियुक्ति : [८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
शीलाका
||२९||
दीप
सूत्रकृताङ्गं
म:, लेशतस्त्विदं-क्रियैव परलोकसाधनायालमित्येवं वदितुं शीलं येषां ते क्रियावादिनः, तेषां हि दीक्षात एव क्रियारूपाया श्रीमहा
18 मोक्ष इत्येवमभ्युपगमः, अक्रियावादिनस्तु ज्ञानवादिनः, तेषां हि यथावस्थितबस्तुपरिज्ञानादेव मोक्षः, तथा चोक्तम्-"पञ्चविं- वीरस्तुत्य. चार्यांव- | शतितचझो, यत्र तत्राश्रमे रतः । शिखी मुण्डी जटी वापि, सिद्धते नात्र संशयः ॥१॥" तथा विनयादेव मोक्ष इत्येवं गोचियुतं शालकमतानुसारिणो विनयेन चरन्तीति वैनयिका व्यवस्थिताः, तथाज्ञानमेवैहिकामुष्मिकायालमित्येवमज्ञानिका व्यवस्थिताः,
इत्येवंरूपं तेषामभ्युपगमं परिच्छिद्य खतः सम्यगवगम्य सम्यगवबोधेन, तथा स एव वीरवर्धमानखामी सर्वमन्यमपि बौद्धादिकं| ॥१५२॥
यं कञ्चन वादमपरान् सचान् यथावस्थिततचोपदेशेन 'वेदयित्वा' परिज्ञाप्योपस्थितः सम्यगुत्थानेन संयमे व्यवस्थितो न तु यथा अन्ये, तदुक्तम्-"यथा परेषां कथका विदग्धाः, शास्त्राणि कृखा लघुतामुपेताः । शिष्यैरनुज्ञामलिनोपचारैर्वकृलदोषास्वयि ते न सन्ति ॥१॥" इति 'दीर्घरात्रम्' इति यावज्जीवं संयमोत्थानेनोत्थित इति ॥ २७ ॥ अपिच-स भगवान् वारयित्वा-प्रतिपिध्य किं तदित्याह-'स्त्रियम्' इति स्त्रीपरिभोगं मैथुनमित्यर्थः, सह रात्रिभक्तेन वर्तत इति सरात्रिभक्तं, उपल-IN धणार्थखाद्यान्पदपि प्राणातिपातनिषेधादिकं द्रष्टव्यं, तथा उपधान-तपस्तद्विद्यते यस्यासौ उपधानवान-तपोनिष्टतदेहा, किम-12 थेमिति दर्शयति-दुःखयतीति दुःखम्-अष्टप्रकार कर्म तस्य क्षयः-अपगमस्तदर्थ, किन-लोकं विदिला 'आरम्' इहलोकाख्यं 'परं' परलोकारख्यं यदिवा-आर--मनुष्यलोक पारमिति-नारकादिकं स्वरूपतस्तत्प्राप्तिहेतुतश्च विदिखा सर्वमेतत् ॥१५२॥
'प्रभुः' भगवान् 'सर्ववारं' यहशो निवारितवान् , एतदुक्तं भवति-प्राणातिपातनिषेधादिकं खतोऽनुष्ठाय परांध स्थापितवान्, न | R! हि खतोस्थितः परांच स्थापयितुमलमित्यर्थः, तदुक्तम्-"ब्रुवाणोऽपि न्याय्यं खवचनविरुद्धं व्यवहरन् , परान्नाले कबिद्दमयितु
अनुक्रम [३८०]
For P
OW
~315