________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [-], मूलं -], नियुक्ति : [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
Mमयो द्रव्यस्य सम्यगयन-परिणतिविशेषः स्वभाव इत्यर्थः, तद्यथा-जीवद्रव्यस्योपयोगः पुद्गलद्रव्यस्य मूर्तखं धर्माधर्माकाशाना ||
गतिस्थित्यवगाहदानलक्षणः, अथवा यो यस्य द्रव्यस्थावसरो-द्रव्यस्योपयोगकाल इति, तद्यथा-'वर्षासु लवणममृतं शरदि जल गोषयश्च हेमन्ते । शिशिरे चामलकरसो घृतं वसन्ते गुडश्चान्ते ॥१॥ क्षेत्रसमय:-क्षेत्रम्-आकाशं तस्य समय:-स्वभावः, यथा 'ऐगेणवि से पुण्णे दोहिवि पुण्णे सयंपि माएजा । लक्खसएणवि पुण्णे कोडिसहस्सपि माएजा ॥१॥' यदिवा देवकुरुप्रभृतीना
क्षेत्राणामीदशोऽनुभावो यदुत तत्र प्राणिनः सुरूपा नित्यसुखिनो निर्वैराश्च भवन्तीति, क्षेत्रस्य वा परिकर्मणावसरः क्षेत्रसमय | इति, कालसमयस्तु सुषमादेरनुभावविशेषः, उत्पलपत्रशतभेदाभिव्यङ्ग्यो वा कालविशेषः कालसमय इति, अत्र च द्रव्यक्षेत्रकाAA लप्राधान्यविषक्षया द्रव्यक्षेत्रकालसमयता द्रष्टव्येति, कुतीर्थसमयः पाखण्डिकानामात्मीयात्मीय आगमविशेषः तदुक्तं वाऽनुष्ठा
नमिति, संगार:-संकेतस्तद्रूपः समयः संगारसमयः, यथा सिद्धार्थसारथिदेवेन पूर्वकृतसंगारानुसारेण गृहीतहरिशवो चलदेवः प्रतिबोधित इति, कुलसमय:-कुलाचारो यथा शकानां पितृशुद्धिः आभीरकाणां मन्थनिकाशुद्धिः, गणसमयो यथा मल्लानामयमाचारो-यथा यो घनाथो मल्लो नियते स तैः संस्क्रियते, पतितश्चोद्रियत इति, संकरसमयस्तु संकरो-भिन्नजातीयानां मीलकस्तत्र च समयः-एकवाक्यता, यथा वाममार्गादावनाचारप्रवृत्तावपि गुप्तिकरणमिति, गण्डीसमयो-यथा शाक्यानां भोज
कालो भमरो मुगधं चंदणादि तित्तो निंबो कक्सटी पाहाणो चू० । २ एकेनापि स पूर्णी द्वाभ्यामपि पूर्णः शतमपि मायात् । लक्षशतेनापि पूर्णः कोटीसहरमापि मायात् ॥१॥
eserseneleaeedecededesese
अनुक्रम
SAREmiratinidanana
समय' शब्दस्य निक्षेपा:
~32~