________________
आगम
(०२)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः: + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [ - ], मूलं [-], निर्युक्तिः [२८] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२] अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
सूत्रकृताङ्ग शीलाङ्काचार्यीयनियुतं
॥ १० ॥
गुणप्रमाणानन्तरं नयप्रमाणावसरः, तस्य चेदानीं पृथक्त्वानुयोगे नास्ति समवतारो, भवेद्वा पुरुषापेक्षया, तथा चोक्तम् “मूंढनइयं सुयं कालियं तु ण णया समोरयति इहं । अहुने समोयारो णत्थि पुहुत्ते समोयारो ||१||" तथा "आसज उ सोयारं नए नयविसारउ बूया,” संख्याप्रमाणं वष्टधा - नामस्थापनाद्रव्यक्षेत्रकालपरिमाणपर्यवभावभेदात्, तत्रापि परिमाणसंख्यायां समवतारः, सापि कालिकदृष्टिवादभेदात् द्विधा, तत्रास्य कालिकपरिमाणसंख्यायां समवतारः, तत्राप्यङ्गानङ्गयोरङ्गप्रविष्टे समवतारः, पर्यवसंख्यायां त्वनन्ताः पर्यवाः, तथा संख्येयान्यक्षराणि संख्येयाः संघाताः संख्येयानि पदानि संख्येयाः पादाः संख्येयाः श्लोकाः संख्येया गाथाः संख्येया वेढा : संख्येयान्यनुयोगद्वाराणि । साम्प्रतं वक्तव्यतायाः समवतारचिन्त्यते सा च खपरसमयतदुभयभेदात्रिधा, तत्रेदमध्ययनं त्रिविधायामपि समवतरति । अर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारथ, तत्राध्य४यनार्थाधिकारोऽभिहितः, उद्देशार्थाधिकारं तु गाथान्तरितं निर्मुक्तिकृद्रक्ष्यति । साम्प्रतं निक्षेपावसरः, स च त्रिधा ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च तत्रधनिष्पन्नेऽध्ययनं तस्य च निक्षेप आवश्यकादी प्रबन्धेनाभिहित एव, नामनिष्पने समय इति नाम, तनिक्षेपार्थ निर्युक्तिकार आह-
नाम ठवणां दविएँ खेते काले" कुर्तित्थसंगारे " । कुलंगणसंकरगंडी" बोद्धव्वो भावसमए य ॥ २९ ॥ नामस्थापनाद्रव्यक्षेत्रकाल कुतीर्थसंगारकुलगणसंकरगण्डी भावभेदात् द्वादशधा समयनिक्षेपः, तत्र नामस्थापने क्षुष्णे, द्रव्यस १ वस्तुनः पर्यायाणां संभवतां निगमनं २ मूनयिकं (नयशून्यं) श्रुतं कालिकं तु न नयाः समवतरन्तीह अपृथक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः ॥ १ ॥ ३ आसाद्य तु श्रोतारं नयान् नयविशारदो ब्रूयात् ॥
catan Internation
अध्ययनस्य अर्थाधिकार:, 'समय' शब्दस्य निक्षेपा:
For Pernal Use On
~31~
१ समया
ध्ययने अनुयोगद्वाराणि
॥ १० ॥
war