________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक , मूलं [१६], नियुक्ति: [८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीमहाचीरस्तुत्य.
प्रत सूत्रांक ||१६||
सूत्रकृताज शीलाकाचायीयवृचियुत ॥१४८॥
दीप अनुक्रम [३६७]
सोययोजनानि परिक्षेपेणेति, तथा स भगवानपि तदुपमः यथा तावायतवृत्तताभ्यां श्रेष्ठौ एवं भगवानपि जगति-संसारे |भूतिप्रज्ञा-प्रभूतशानः प्रज्ञया श्रेष्ठ इत्यर्थः, तथा अपरमुनीनां मध्ये प्रकर्षेण जानातीति प्रज्ञः एवं तत्स्वरूपविदः 'उदाहु' उदाहृतवन्त उक्तवन्त इत्यर्थः ॥१५॥ किश्चान्यत्-नास्योत्तर:-प्रधानोऽन्यो धर्मो विद्यते इत्यनुत्तरः तमेवम्भूतं धर्म 'उत्' प्राबल्येन 'ईरयित्वा' कथयिता प्रकाश्य 'अनुत्तर' प्रधानं 'ध्यानवरं ध्यानश्रेष्ठ ध्यायति, तथाहि-उत्पन्नज्ञानो भगवान् योगनिरोधकाले सूक्ष्म काययोग निरुन्धन शुक्लध्यानस्य तृतीय भेदं सूक्ष्मक्रियमप्रतिपाताख्यं तथा निरुद्धयोगश्चतुर्थ शुक्रध्यानभेदं न्युपर-18 तक्रियमनिषत्तारुयं ध्यायति, एतदेव दर्शयति-सुष्टु शुलवत्शुक्लं ध्यानं तथा अपगतं गण्डम्-अपद्रव्यं यस्य तदपगण्डं नि-18 दोषार्जुनसुवर्णवत् शुक्लं यदिवा-अपगण्डम् --उदकफेनं तत्तुल्यमिति भावः । तथा शलेन्दुवदेकान्तावदात-शुभ्र शुक्लं-शुक्लध्या-1 नोत्तरं भेदद्वयं ध्यायतीति ॥ १६ ॥ अपिच
अणुत्तरग्गं परमं महेसी, असेसकम्मं स विसोहइत्ता। सिद्धिं गते साइमणंतपत्ते, नाणेण सीलेण य दंसणेण ॥ १७ ॥ रुक्खेसु णाते जह सामली वा, जस्सि रति वेययती सुवन्ना । वणेसु वा गंदणमाहु सेटू, नाणेण सीलेण य भूतिपन्ने ॥ १८ ॥
cceedecesecescceectaea
॥१४८॥
~307~