________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक , मूलं [१४], नियुक्ति: [८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||१४||
seeeeeeeeeeeeeeses
दीप अनुक्रम [३६५]
प्रोच्यते, साम्प्रतमेतदेव भगवति दान्तिके योज्यते-एषा---अनन्तरोक्तोपमा यस स एतदुपमः, कोऽसौ :-श्राम्यतीति श्रमणस्तपोनिष्टप्तदेहो जाता:-क्षत्रियास्तेषां पुत्रः श्रीमन्महावीरवर्द्धमानस्वामीत्यर्थः, स च जात्या सर्वजा तिमद्भ्यो यशसा अशेषयशखिभ्यो दर्शनज्ञानाभ्यां सकलदर्शनज्ञानिभ्यः शीलेन समस्तशीलवयः श्रेष्ठः-प्रधानः, अक्षरघटना तु जात्यादीनां कृतद्वन्द्वानामतिशायने अर्शआदित्वादच्प्रत्ययविधानेन विधेयेति ॥ १४ ॥ पुनरपि दृष्टान्तद्वारेणैव भगवतो न्यावर्णनमाह
गिरीवरे वा निसहाऽऽययाणं, रुयए व सेटे वलयायताणं । तओवमे से जगभूइपन्ने, मुणीण मज्झे तमुदाहु पन्ने ॥१५॥ अणुत्तरं धम्ममुईरइत्ता, अणुत्तरं झाणवरं झियाई।
सुसुक्कसुकं अपगंडसुकं, संखिंदुएगंतवदातसुकं ॥ १६ ॥ यथा 'निषधों' गिरिवरो गिरीणामायतानां मध्ये जम्बूद्वीपे अन्येषु वा द्वीपेषु दैर्येण 'श्रेष्ठ' प्रधान तथा-वलयायतानां मध्ये रुचकः पर्वतोऽन्येभ्यो बलयायतखेन यथा प्रधानः, स हि रुचकद्वीपान्तर्वर्ती मानुषोत्तरपर्वत इव वृत्तायतैः १ मखाया अप.प्र.। २ वृत्तायतोऽसं• प्र.नचैतयुक्तं ।
Keeeeeee
Punaturary.com
~306~