SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक , मूलं [१२], नियुक्ति: [८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत मुत्रकृताङ्गं शीलाकाचार्याय सूत्रांक ||१२|| चियुतं ॥१४७॥ दीप अनुक्रम [३६३] सामान्यजन्तूनां दुरारोहो 'गिरिवर' पर्वतप्रधानः, तथाऽसौ मणिभिरौषधीभिश्च देदीप्यमानतया 'भौम इव' भूदेश इव ज्व-18 श्रीमहालित इति ।। १२ ॥ किञ्च वीरस्तुस. महीइ मझमि ठिते णगिंदे, पन्नायते सूरियसुद्धलेसे । एवं सिरीए उ स भूरिवन्ने, मणोरमे जोयइ अचिमाली ॥ १३ ॥ सुदंसणस्सेव जसो गिरिस्स, पवुच्चई महतो पवयस्स । पतोवमे समणे नायपुत्ते, जातीजसोदंसणनाणसीले ॥ १४ ॥ 'मयां' रवप्रभापृथिव्यां मध्यदेशे जम्बूद्वीपस्तस्यापि बहुमध्यदेशे सौमनसविद्युत्प्रभगन्धमादनमाल्यवन्तदंष्ट्रापर्वतचतुष्टयोप-18 2 शोभितः समभूभागे दशसहस्त्रविस्तीर्णः शिरसि सहस्रमेकमधस्तादपि दश सहस्राणि नवतियोजनानि योजनेकादशभागैर्देशभिर|धिकानि विस्तीर्णः चसारिशयोजनोच्छ्रितचूडोपशोभितो 'नगेन्द्र' पर्वतप्रधानो मेरुः प्रकर्षण लोके ज्ञायते सूर्येवत्शुद्धलेश्य:|| आदित्यसमानतेजाः, 'एवम्' अनन्तरोक्तप्रकारया श्रिया तुशब्दाद्विशिष्टतरया सः-मेरुः 'भूरिवर्णः' अनेकवर्णो अनेकवर्णरत्नोप-18|॥१४७॥ शोभितलात् मन:-अन्तःकरणं रमयतीति मनोरमा 'अर्चिमालीच' आदित्य इव खतेजसा द्योतयति दशापि दिशा प्रकाशयती| ति ॥ १३ ॥ साम्प्रतं मेरुदृष्टान्तोपक्षेपेण दार्शन्तिकं दर्शयति-एतदनन्तरोक्तं 'यश' कीर्तनं सुदर्शनस्य मेरुगिरेः महापर्वतस्य ~305
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy