________________
आगम
(०२)
प्रत सूत्रांक
||१८||
दीप
अनुक्रम
[३६९]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ६ ], उद्देशक [ - ], मूलं [१८], निर्युक्ति: [८५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
desii भगवान् शैलेsयवस्थापादित शुक्लध्यान चतुर्थभेदानन्तरं साधपर्यवसानां सिद्धिगतिं पञ्चम प्राप्तः, सिद्धिगतिमेव विशिनष्टि- अनुत्तरा चासो सर्वोत्तमवादय्या च लोकाग्रव्यवस्थितत्वादनुत्तराध्या तां 'परम' प्रधानां 'महर्षिः' असावत्यन्तोग्रतपोविशेषनिष्टतदेहखाद अशेषं कर्म-ज्ञानावरणादिकं 'विशोध्य' अपनीय च विशिष्टेन ज्ञानेन दर्शनेन शीलेन च क्षायिकेण सिद्विगतिं प्राप्त इति मीलनीयम् ॥ १७ ॥ पुनरपि दृष्टान्तद्वारेण भगवतः स्तुतिमाह - वृक्षेषु मध्ये यथा 'ज्ञातः' प्रसिद्धो देवकुरुव्यवस्थितः शाल्मलीवृक्षः, स च भवनपतिक्रीडास्थानं, 'यत्र' व्यवस्थिता अन्यतवागत्य 'सुपर्णा' भवनपतिविशेषा 'रर्ति' रमणक्रीडां 'वेदयन्ति' अनुभवन्ति, वनेषु च मध्ये यथा नन्दनं वनं देवानां क्रीडास्थानं प्रधानं एवं भगवानपि 'ज्ञानेन' केवला| रूयेन समस्तपदार्थाविर्भावकेन 'शीलेन' च चारित्रेण यथाख्यातेन 'श्रेष्ठ' प्रधान: 'भूतिप्रज्ञः' प्रवृद्धज्ञानो भगवानिति || ।। १८ ।। अपिच
Educatan Internation
थणियं व सहाण अणुत्तरे उ, चंदो व ताराण महाणुभावे । गंधेसु वा चंदणमाडु सेहूं, एवं मुणीणं अपडिन्नमाहु ॥ १९ ॥ जहा सयंभू उदहीण सेट्टे, नागेसु वा धरणिंदमाडु सेट्ठे । खोओदए वा रस वेजयंते, तवोवहाणे मुणिवेजयंते ॥ २० ॥
For Parts Only
~308~