SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [-], मूलं [२५...], नियुक्ति: [८४]. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: अथ श्रीवीरस्तुत्याख्यं षष्ठमध्ययनं प्रारभ्यते ॥ प्रत सूत्रांक ||२७|| दीप अनुक्रम उक्तं पञ्चममध्ययनं, साम्प्रतं षष्ठमारभ्यते, अख चायमभिसम्बन्धः---अत्रानन्तराध्ययने नरकविभक्तिः प्रतिपादिता, सा च श्रीमन्महावीरवर्धमानखामिनाऽभिहितेत्यतस्तस्यैवानेन गुणकीर्तनद्वारेण चरितं प्रतिपायते शास्तुर्गुरुवेन शास्त्रस्य गरीयस्त्वमितिकता, इत्यनेन सम्बन्धेनाध्यातस्यास्वाध्ययनस्योपक्रमादीनि चबार्यनुयोगद्वाराणि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारो महावीरगुणगणोत्कीर्तनरूपः । निक्षेपस्तु द्विधा ओघनिष्पन्नो नामनिष्पन्नथ, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु महावीर| स्तवः, तत्र महच्छब्दस वीर इत्येतस्य च स्तवस्य च प्रत्येकं निक्षेपो विधेयः, तत्रापि 'यथोद्देशस्तथा निर्देश' इतिकृता पूर्व मह |च्छब्दो निरूप्यते, तत्रास्त्ययं महच्छब्दो बहुते, यथा-महाजन इति, अस्ति बृहत्चे, यथा-महाघोषः, अस्त्यत्यर्थे, यथा-म19 हाभयमिति, अस्ति प्राधान्ये, यथा महापुरुष इति, तत्रेह प्राधान्ये वर्तमानो गृहीत इत्येतनियुक्तिकारो दर्शयितुमाह पाहन्ने महसदो दब्वे खेत्ते य कालभावे य । वीरस्स उणिक्खेवो चउक्कओ होइ णायब्यो ॥ ८॥ तत्र महावीरस्तव इत्यत्र यो महच्छब्दः स प्राधान्ये वर्तमानो गृहीतः, तेच नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् पोढा प्राधान्यं, नामस्थापने क्षुण्णे, द्रव्यप्राधान्यं ज्ञशरीरभव्यशरीरव्यतिरिक्त सचित्ताचित्तमिश्रभेदात् विधा, सचित्तमपि द्विपदचतुष्पदा पर्यायवात्तत्वतस्तस्यैवाभिधानं यथा भाषाभिधानं वाक्यशुद्धी वाक्यनिक्षेपे । 909080503929899 sectscoeaeseseseseseeeesese [३५१] अत्र षष्ठं अध्यननम् 'वीरस्तुति' आरब्ध:, 'महावीर' शब्दस्य अर्थ एवं तत् निक्षेपा: *अत्र नियुक्ति-क्रमस्य मुद्रण-अशुद्धिः दृश्यते. (पांचवे अध्ययन के आरम्भमें अंतिम नियुक्ति का क्रम-८४ था, यहाँ फिर नियुक्ति-क्रम ८३ दिखाई देता है, जो की प्रूफ रीडिंग की अशुद्धि संभावित है ।) ~294~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy