SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्”-अगसूत्र-२ (मूल+नियुक्ति :+वृत्ति :) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [२], मूलं [२५], नियुक्ति : [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२७|| दीप अनुक्रम सूत्रकृताङ्गं 18 पूर्वोक्तानरकान् तास्थ्याचव्यपदेश इतिकता नरकदुःखविशेषान् 'श्रुत्वा' निशम्य धी:-बुद्धिस्तया राजत इति धीरो बुद्धिमान् ५नरकविशीलाङ्का प्राज्ञा, एतत्कुर्यादिति दर्शयति--सर्वसिन्नपि त्रसस्थावरभेदभिन्ने 'लोके' प्राणिगणे न कमपि प्राणिनं 'हिंस्यात्' न भव्यध्य. चायीयव्यापादयेत् , तथैकान्तेन निश्चला जीवादितच्चेषु दृष्टिः-सम्यग्दर्शनं यस्य स एकान्तदृष्टिः निष्प्रकम्पसम्यक्स इत्यर्थः,81 उद्देशः२ चियुत तथा न विद्यते परि-समन्तात्सुखार्थ गृह्यत इति परिग्रहो यस्थासौ अपरिग्रहः, तुशब्दादाधन्तोपादानाद्वा मृषावादादचादा॥१४१॥ नमैथुनवर्जनमपि द्रष्टव्यं, तथा 'लोकम्' अशुभकर्मकारिणं तद्विपाकफलभुजं वा यदिवा-कपायलोकं तत्स्वरूपतो 'बुध्येत' जा नीयात् , न तु तस्य लोकस्य वर्श गच्छेदिति ॥२४॥ एतदनन्तरोक्तं दुःखविशेषमन्यत्राप्यतिदिशबाह-'एवम्' इत्यादि, एवम|शुभकर्मकारिणामसुमतां तिर्यधनुष्यामरेष्वपि 'चतुरन्तं' चतुर्गतिकम् 'अनन्तम्' अपर्यवसानं तदनुरूपं विषाकं 'स' बुद्धिमान् ॥ सर्वमेतदिति पूर्वोक्तया नीत्या 'विदित्वा' ज्ञाखा 'ध्रुवं' संयममांचरन् 'कालं' मृत्युकालमाकांक्षेत्, एतदुक्तं भवति-चतुर्गति-18 कसंसारान्तर्गतानामसुमतां दुःखमेव केवलं यतोऽतो ध्रुवो-मोक्षः संयमो वा तदनुष्ठानरतो यावज्जीवं मृत्युकालं प्रतीक्षेवेति, इतिः। || परिसमाप्तौ, ब्रवीमीति पूर्ववत् ।। २५ ॥ नरकविभक्त्यध्ययनं पञ्चमं परिसमाप्तमिति ।। ॥१४॥ [३५१] अत्र पंचम-अध्ययनं परिसमाप्तम् ~293~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy