________________
आगम
(०२)
[भाग-3] “सूत्रकृत्”-अगसूत्र-२ (मूल+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [२], मूलं [२५], नियुक्ति : [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||२७||
दीप अनुक्रम
सूत्रकृताङ्गं 18 पूर्वोक्तानरकान् तास्थ्याचव्यपदेश इतिकता नरकदुःखविशेषान् 'श्रुत्वा' निशम्य धी:-बुद्धिस्तया राजत इति धीरो बुद्धिमान् ५नरकविशीलाङ्का
प्राज्ञा, एतत्कुर्यादिति दर्शयति--सर्वसिन्नपि त्रसस्थावरभेदभिन्ने 'लोके' प्राणिगणे न कमपि प्राणिनं 'हिंस्यात्' न भव्यध्य. चायीयव्यापादयेत् , तथैकान्तेन निश्चला जीवादितच्चेषु दृष्टिः-सम्यग्दर्शनं यस्य स एकान्तदृष्टिः निष्प्रकम्पसम्यक्स इत्यर्थः,81
उद्देशः२ चियुत
तथा न विद्यते परि-समन्तात्सुखार्थ गृह्यत इति परिग्रहो यस्थासौ अपरिग्रहः, तुशब्दादाधन्तोपादानाद्वा मृषावादादचादा॥१४१॥ नमैथुनवर्जनमपि द्रष्टव्यं, तथा 'लोकम्' अशुभकर्मकारिणं तद्विपाकफलभुजं वा यदिवा-कपायलोकं तत्स्वरूपतो 'बुध्येत' जा
नीयात् , न तु तस्य लोकस्य वर्श गच्छेदिति ॥२४॥ एतदनन्तरोक्तं दुःखविशेषमन्यत्राप्यतिदिशबाह-'एवम्' इत्यादि, एवम|शुभकर्मकारिणामसुमतां तिर्यधनुष्यामरेष्वपि 'चतुरन्तं' चतुर्गतिकम् 'अनन्तम्' अपर्यवसानं तदनुरूपं विषाकं 'स' बुद्धिमान् ॥ सर्वमेतदिति पूर्वोक्तया नीत्या 'विदित्वा' ज्ञाखा 'ध्रुवं' संयममांचरन् 'कालं' मृत्युकालमाकांक्षेत्, एतदुक्तं भवति-चतुर्गति-18
कसंसारान्तर्गतानामसुमतां दुःखमेव केवलं यतोऽतो ध्रुवो-मोक्षः संयमो वा तदनुष्ठानरतो यावज्जीवं मृत्युकालं प्रतीक्षेवेति, इतिः। || परिसमाप्तौ, ब्रवीमीति पूर्ववत् ।। २५ ॥ नरकविभक्त्यध्ययनं पञ्चमं परिसमाप्तमिति ।।
॥१४॥
[३५१]
अत्र पंचम-अध्ययनं परिसमाप्तम्
~293~