SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [-], मूलं [२५...], नियुक्ति : [८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीमहापीरस्तुत्य. सूत्रांक चायित् कतार शीलाका चियुत ॥१४२॥ ఆవారించింది ||२७|| दीप अनुक्रम पदभेदात् त्रिधैव, तत्र द्विपदेषु तीर्थकरचक्रवादिकं चतुष्पदेषु हस्त्यश्वादिकमपदेषु प्रधानं कल्पवृक्षादिकं, यदिवा-इहैव ये प्रत्यक्षा रूपरसगन्धस्पर्शरुत्कृष्टाः पौण्डरीकादयः पदार्थाः अचित्तेषु वैर्यादयो नानाप्रभावा मणयो मिश्रेषु तीर्थकरो विभूषित इति, क्षेत्रतः प्रधाना सिविधर्मचरणाश्रयणान्महाविदेहं चोपभोगाङ्गीकरणेन तु देवकुर्वादिकं क्षेत्र, कालतः प्रधानं खेकान्तसुपमादि, यो वा कालविशेपो धर्मचरणप्रतिपत्तियोग्य इति, भावप्रधानं तु क्षायिको भावः तीर्थकरशरीरापेक्षयौदायिको वा, तत्रेह द्वयेनाप्यधिकार इति । वीरस्य द्रव्यक्षेत्रकालभावभेदाच्चतुर्धा निक्षेपः, तत्र बशरीरभव्यशरीरव्यतिरिक्तो द्रव्यवीरो द्रव्याथै सत्रा-18 | मादावद्भुतकर्मकारितया शूरो यदिवा-यत्किञ्चित् वीर्यवद् द्रव्यं तत् द्रव्यवीरे अन्तर्भवति, तयथा तीर्थकदनन्तबलवीर्यों लो| कमलोके कन्दुकवत् प्रक्षेनुमलं तथा मन्दरं दण्डं कृखा रत्नप्रभा पृथिवीं छत्रवद्विभृयात् , तथा चक्रवर्तिनोऽपि बलं 'दोसोला ब| चीसा', इत्यादि, तथा विषादीनां मोहनादिसामर्थ्यमिति, क्षेत्रवीरस्तु यो यसिन् क्षेत्रेद्भुतकर्मकारी वीरो वा यत्र व्यावयेते, एवं कालेऽप्यायोज्यं, भाववीरो यस्य क्रोधमानमायालोभैः परीपहादिभिश्वात्मा न जितः, तथा चोक्तम्-"कोहं माणं च मार्य च, 18 | लोभं पंचेंदियाणि य । दुजयं चेव अपाणं, सबमप्पे जिए जियं ॥१॥ जो सहस्सं सहस्साणं, संगामे दुजए जिणे । एक जिगणेज अप्पाणं, एस से परमो जओ ॥२॥ तथा-एको परिभमउ जए वियर्ड जिणकेसरी सलीलाए । कंदप्पदुहृदाढो मयणो | विद्वारिओ जेणं ॥३॥" तदेवं वर्धमानखाम्येव परीषहोपसगैरनुकूलप्रतिकूलरपराजितोद्भुतकर्मकारिसेन गुणनिष्पनखात् भा-1 | १ कोधो मानश्च माया च लोभश्च पोन्द्रियाणि च दुर्जेयं चैवात्मनः सर्वमात्मनि जिते जितं ॥१॥ यः सहसं सहस्राणां सङ्ग्रामे दुर्जय जयेत् । एक जयेदारमानं एष तस्य परमो जयः ॥ २ ॥ एकः परिभ्राम्यतु जगति विकटं जिनकेसरी खलीलया कन्दर्पदुष्टदमदनो सिदारितो येन ॥३॥ [३५१] ॥१४॥ ॥ 'महत्' शब्दस्य निक्षेपा:, 'वीर' शब्दस्य निक्षेपा:, ~295
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy