________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [२], मूलं [८], नियुक्ति: [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सत्रांक
11८11
दीप अनुक्रम [३३४]
समूसियं नाम विधूमठाणं, जं सोयतत्ता कलुणं थणंति ।
अहोसिरं कहु विगत्तिऊणं, अयंव सत्थेहिं समोसवेंति ॥८॥ तं 'बालं' वराक नारक कन्दुषु प्रक्षिप्य नरकपालाः पचन्ति, ततः पाकस्थानात् ते दह्यमानावणका इव भृज्यमाना ऊर्ध्व | पतन्त्युत्पतन्ति, ते च ऊर्ध्वमुत्पतिताः 'उहुकाएहिंति द्रोणैः काकैवक्रियैः 'प्रखाद्यमाना' भक्ष्यमाणा अन्यतो नष्टाः सन्तो|परैः 'सणफएहिति सिंहव्याघ्रादिभिः 'खाद्यन्ते' भक्ष्यन्ते इति ॥७॥ किश्व-सम्पगुच्छित-चितिकारुति, नामशब्दः 18| सम्भावनायां, सम्भाव्यन्ते एवंविधानि नरकेषु यातनास्थानानि, विधूमस्य-अनेः स्थानं विधूमस्थानं यत्प्राप्य शोकवितप्ताः
'करुणं' दीनं 'स्तनन्ति' आक्रन्दन्तीति, तथा अधःशिरः कृता देहं च विकायोवत् 'शस्त्रः तचोदनादिभिः 'समोसति'त्ति खण्डशः खण्डयन्ति ॥ ८॥ अपि च
समूसिया तत्थ विसूणियंगा, पक्खीहिं खजंति अओमुहेहिं । संजीवणी नाम चिरट्रितीया, जंसी पया हम्मइ पावचेया ॥९॥
तिक्खाहिं सूलाहि निवाययंति, वसोगयं सावययं व लद्धं । भितावयंति प्रा।
909685008290923
tesetteesesesesenversese
~284