________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [२], मूलं [१०], नियुक्ति : [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
सूत्रकृताङ्गं शीलाकाचा-यत्तियुत ॥१३७॥
नरकविभक्त्यध्य. उद्देशः२
||१०||
दीप अनुक्रम [३३६]
ते सूलविद्धा कलुणं थणंति, एगंतदुक्खं दुहओ गिलाणा ॥१०॥ 'तत्र' नरके स्तम्भादौ ऊर्ध्ववाहवोऽधःशिरसो वा श्वपाकैर्वस्तबल्लम्बिताः सन्तः 'विसूणियंगति उत्कृत्ताका अपगतखचः पक्षिभिः 'अयोमुखैः' वजचञ्चभिः काकगृध्रादिभिर्भक्ष्यन्ते, तदेवं ते नारका नरकपालापादितैः परस्परकृतैः खाभाविकै | छिन्ना भित्राः कथिता मूञ्छिताः सन्तो वेदनासमद्घातगता अपि सन्तो न म्रियन्ते अतो व्यपदिश्यते सञ्जीवनीवत् सञ्जीवनीजीवितदात्री नरकभूमिः, न तत्र गतः खण्डशश्छिन्नोऽपि म्रियते वायुपि. सतीति, सा च चिरस्थितिकोत्कृष्टतस्त्रयस्त्रिंशत् यावत्सागरोपमाणि, यस्यां च प्राप्ताः प्रजायन्त इति प्रजा:-प्राणिनः पापचेतसो हुन्यन्ते मुद्रादिभिः, नरकानुभावाच मुमूवोऽ-15 प्यत्यन्तपिष्टा अपि न नियन्ते, अपितु पारदवन्मिलन्तीति ।। ९॥ अपिच--पूर्वदुष्कतकारिणं तीक्ष्णाभिरयोमयीभिः शूलामिः नरकपाला नारकमतिपातयन्ति, किमिव -वशमुपगतं श्वापदमिव कालपृष्ठमूकरादिक खातम्येण लब्ध्या कदर्थयन्ति, ते नार-1 | काः शूलादिभिर्विद्धा अपि न नियन्ते, केवलं 'करुणं' दीनं स्तनन्ति, न च तेषां कश्चित्राणायालं तथैकान्तेन 'उभयतः' अन्त-18 बेहिश्व 'ग्लाना' अपगतप्रभोदाः सदा दुःखमनुभवन्तीति ॥ १०॥ तथा--
सया जलं नाम निहं महंतं, जंसी जलंतो अगणी अकट्टो।
चिटुंति बद्धा बहुकूरकम्मा, अरहस्सरा केइ चिरट्रितीया ॥ ११ ॥ १०मभितापयन्ति प्र० । २ कालपृष्टों मृगभेदे (हैमः)।
॥१३७॥
~285