SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [२], मूलं [५], नियुक्ति: [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सत्राक सूत्रकृताङ्गं शीलाङ्काचाीयवृचियुतं ॥१३६॥ दीप eeseseseeneceaeoeseseaeese जंसीऽभिदुग्गंसि पवजमाणा, पेसेव दंडेहिं पुराकरति ॥५॥ ५नरकवि भत्यध्य. ते संपगाढंसि पवजमाणा, सिलाहि हम्मति निपातिणीहि । उद्देशः २ संतावणी नाम चिरद्वितीया, संतप्पती जत्थ असाहुकम्मा ॥ ६॥ _ 'वाला' निर्विवेकिनः प्रज्वलितलोहपथमिव तप्तां भुवं 'पविजलं'ति रुधिरपूयादिना पिच्छिला बलादनिच्छन्तः 'अनुकम्प-15 माणाः प्रेर्यमाणा विरसमारसन्ति, तथा 'यस्मिन् अभिदुर्गे कुम्भीशाल्मल्यादौ प्रपद्यमाना नरकपालचोदिता न सम्यगच्छन्ति, ततस्ते कुपिताः परमाधार्मिकाः 'प्रेष्यानिव' कर्मकरानिव बलीचर्दवद्वा दण्डैहला प्रतोदनेन प्रतुव 'पुरतः' अग्रतः कुर्वन्ति, न ते खेच्छया गन्तुं स्थातुं वा लभन्त इति ॥५॥ किञ्च-'ते' नारकाः 'सम्प्रगाढ' मिति बहुवेदनमसा नरक मार्ग वा प्रप-13 द्यमाना गन्तुं सातुं वा तत्राशाकुवन्तोऽभिमुखपातिनीभिः शिलाभिरसुरैर्हन्यन्ते, तथा सन्तापयतीति सन्तापनी-कुम्भी सा च चिरस्थितिका तद्गतोऽसुमान् प्रभूतं कालं यावदतिवेदनाग्रस्त आस्ते यत्र च 'सन्तप्यते' पीब्यतेऽत्यर्थम् 'असाधुकमों' जन्मा|न्तरकृताशुभानुष्ठान इति ॥ ६ ॥ तथा ॥१३६॥ कंदूसु पक्खिप्प पयंति बालं, ततोवि दड्डा पुण उप्पयंति । ते उड्ढकाएहिं पखज्जमाणा, अवरेहिं खजति सणप्फपहिं ॥७॥ अनुक्रम [३३१] ~283~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy