SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति;:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [२७], नियुक्ति: [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२७|| वादिभिः कान्तैश्च विषयैर्विप्रमुक्ता एकाकिनस्ते 'दुरभिगन्धे कुथितकलेवरातिशायिनि नरके 'कृत्स्ने संपूर्णेऽत्यन्ताशुभस्पर्शे एकान्तोद्वेजनीयेऽशुभकर्मोपगताः 'कुणिमे त्ति मांसपेशीरुधिरपूयात्रफिप्फिसकश्मलाकुले सर्वामेध्याधमे बीभत्सदर्शने हाहारवा क्रन्देन कष्टं मा तावदित्यादिशब्दवधिरितदिगन्तराले परमाधमे नरकावासे आ-समन्तादुत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि याव|| यस्यां वा नरकपृथिव्यां यावदायुस्तावद 'वसन्ति' तिष्ठन्ति, इतिः परिसमाप्त्यर्थे, ब्रवीभीति पूर्ववत् ॥ २७ ॥ इति नरकवि-1॥ भक्तेः प्रथमोद्देशकः समासः ।। 0993 अथ पञ्चमाध्ययनस्य द्वितीयोद्देशकः प्रारभ्यते ॥ दीप अनुक्रम testraestroeseeeeeeeeee [३२६] उक्तः प्रथमोदेशकः, साम्प्रतं द्वितीयः समारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तरोदेशके यैः कर्मभिर्जन्तवो नरकेप्रत्य- 21 धन्ते यादगवस्थाश्च भवन्त्येतत्प्रतिपादितम् , इहापि विशिष्टतरं तदेव प्रतिपाद्यते, इत्यनेन संबन्धेनायातस्यास्सोदेशकस्य सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुचारणीय, तचेदम् -- अहावरं सासयदुक्खधम्म, तंभे पवक्खामि जहातहेणं। बाला जहा दुकडकम्मकारी, वेदंति कम्माई पुरेकडाई ॥१॥ अत्र पंचम-अध्ययनस्य प्रथम-उद्देशक: समाप्त:, द्वितीय-उद्देशकस्य आरम्भ: ~280
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy