________________
आगम (०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति;:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [२७], नियुक्ति: [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||२७||
वादिभिः कान्तैश्च विषयैर्विप्रमुक्ता एकाकिनस्ते 'दुरभिगन्धे कुथितकलेवरातिशायिनि नरके 'कृत्स्ने संपूर्णेऽत्यन्ताशुभस्पर्शे एकान्तोद्वेजनीयेऽशुभकर्मोपगताः 'कुणिमे त्ति मांसपेशीरुधिरपूयात्रफिप्फिसकश्मलाकुले सर्वामेध्याधमे बीभत्सदर्शने हाहारवा
क्रन्देन कष्टं मा तावदित्यादिशब्दवधिरितदिगन्तराले परमाधमे नरकावासे आ-समन्तादुत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि याव|| यस्यां वा नरकपृथिव्यां यावदायुस्तावद 'वसन्ति' तिष्ठन्ति, इतिः परिसमाप्त्यर्थे, ब्रवीभीति पूर्ववत् ॥ २७ ॥ इति नरकवि-1॥
भक्तेः प्रथमोद्देशकः समासः ।।
0993
अथ पञ्चमाध्ययनस्य द्वितीयोद्देशकः प्रारभ्यते ॥
दीप अनुक्रम
testraestroeseeeeeeeeee
[३२६]
उक्तः प्रथमोदेशकः, साम्प्रतं द्वितीयः समारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तरोदेशके यैः कर्मभिर्जन्तवो नरकेप्रत्य- 21 धन्ते यादगवस्थाश्च भवन्त्येतत्प्रतिपादितम् , इहापि विशिष्टतरं तदेव प्रतिपाद्यते, इत्यनेन संबन्धेनायातस्यास्सोदेशकस्य सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुचारणीय, तचेदम् --
अहावरं सासयदुक्खधम्म, तंभे पवक्खामि जहातहेणं। बाला जहा दुकडकम्मकारी, वेदंति कम्माई पुरेकडाई ॥१॥
अत्र पंचम-अध्ययनस्य प्रथम-उद्देशक: समाप्त:, द्वितीय-उद्देशकस्य आरम्भ:
~280