________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [२७], नियुक्ति : [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||२७||
दीप अनुक्रम
सूत्रकृताङ्गं
अतीव प्रियमासीदित्येवं सरयिसा तप्तं पाय्यन्ते, ते च तप्तं त्रषु पाय्यमाना आर्ततरं 'रसन्ति' रारटन्तीति ॥ २५ ॥ उदेशका-1||५ नरकविशीलाका-18
थोपसंहाराथमाह-'अप्पण' इत्यादि, 'इह अस्मिन्मनुष्यभवे 'आत्मना' परवश्वनप्रवृत्तेन खत एव परमार्थत आत्मानं वश्चयिता भन्यध्य. चाीय-४
|'अल्पेन' स्तोकेन परोपधातसुखेनात्मानं वश्चयिखा बहुशो भवानां मध्ये अधमा भवाधमा:-मत्स्यबन्धलुब्धकादीनां भवा-|उद्देशः १ तियुतं | स्तान् पूर्वजन्मसु शतसहस्रशः समनुभूय तेषु भवेषु विषयोन्मुखतया सुकृतपराशुखखेन चावाप्प महाघोरातिदारुण नरका
वासं 'तन्त्र' तसिन्मनुष्याः 'क्रूरकर्माणः परस्परतो दुःखमुदीरयन्तः प्रभूतं कालं यावत्तिष्ठन्ति, अत्र कारणमाह॥१३४॥
'यथा' पूर्वजन्मसु यादग्भूतेनाध्यवसायेन जघन्यजघन्यतरादिना कृतानि कर्माणि 'तधा' तेनैव प्रकारेण 'से' तख नारकजन्तोः 'भारा' वेदनाः प्रादुर्भवन्ति खतः परत उभयतो वेति, तथाहि-मांसादाः खमांसान्येवामिना प्रताप्य भक्ष्यन्ते, तथा मांसर|सपायिनो निजपूयरुधिराणि तत्रपूणि च पाय्यन्ते, तथा मत्स्यपातकलुब्धकादयस्तथैव छिद्यन्ते भियन्ते यावन्मायेन्त इति, | तथाऽनृतभाषिणां तत्मारयिखा जिहाश्वेच्छियन्ते, (ग्रन्थानम् ४०००) तथा पूर्वजन्मनि परकीयद्रव्यापहारिणामङ्गोपाङ्गान्यपहिय-18 न्ते तथा पारदारिकाणां वृषणच्छेदः शाल्मल्युपगृहनादि च ते कार्यन्ते एवं महापरिग्रहारम्भवतां क्रोधमानमायालोभिना च जन्मांतरखकृतक्रोधादिदुष्कृतसारणेन तादृग्विधमेव दुःखमुत्पाद्यते, इतिकृखा मुष्टच्यते यथा वृत्तं कमें ताडगभूत एव तेषां तस्कर | मेविपाकापादितो भार इति ॥ २६ ॥ किश्चान्यत-अनार्या अनार्यकर्मकारिताद्धिंसानृतस्तेयादिभिराश्रवद्वार! 'कलुष' पापं | |'समज्ये' अशुभकर्मोपचयं कृता 'ते' क्रूरकर्माणो 'दुरभिगन्धे नरके आवसन्तीति संटकः, किम्भूताः ?-'इष्ट शब्दादिमि-18| विषयैः 'कमनीयैः कान्तैर्विविधं प्रकर्षेण हीना विनमुक्ता नरके वसन्ति, यदिवा-यदर्थ कलुष समजेयन्ति तैमोतापुत्रकल-18.
[३२६]
~279~