________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [२४], नियुक्ति : [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||२४||
दीप अनुक्रम
गुणो यस्साः सा वालाप्रितेजोगुणा 'परेण' प्रकर्षेण तप्तेत्यर्थः, पुनरपि तस्या एवं विशेषणं 'महती' बृहत्तरा 'अहियपोरुसी-1 येति पुरुषप्रमाणाधिका 'समुच्छ्रिता' उष्ट्रिकाकृतिरूवं व्यवस्थिता लोहितेन पूरेन च पूर्णा, सैवम्भूता कुम्भी समन्ततोऽग्निना प्रज्वलिताऽतीव बीभत्सदर्शनेति ॥ २४ ॥ तासु च यक्रियते तदर्शयितुमाह
पक्खिप्प तासु पययंति बाले, अदृस्सरे ते कलुणं रसंते । तण्हाइया ते तउतंबतत्तं, पजिजमाणाऽदृतरं रसंति ॥ २५॥ अप्पेण अप्पं इह वंचइत्ता, भवाहमे पुवसते सहस्से । चिटुंति तत्था बहुकूरकम्मा, जहा कडं कम्म तहासि भारे ॥ २६ ॥ समजिणित्ता कल्लुसं अणज्जा, इटेहि कंतेहि य विप्पडणा। ते दुब्भिगंधे कसिणे य फासे, कम्मोवगा कुणिमे आवसंति ॥ २७॥
त्तिबेमि ॥ इति निरयविभत्तिए पढ़मो उद्देसो समत्तो ॥ (गाथाग्रं०३३६) 'तासु' प्रत्ययाग्निप्रदीप्तासु लोहितपूयशरीरावयवकिल्विषपूर्णासु दुर्गन्धासु च 'वालान' नारकांस्त्राणरहितान् आखिरान् । 1 करुणं-दीनं रसतः प्रक्षिप्य प्रपचन्ति, 'ते च' नारकास्तथा कदीमाना विरसमाक्रन्दन्तस्तुडार्ताः सलिलं प्रार्थयन्तो मयं ते
cersecticesen99esesececes
eeeeeeeeeeeeeeeeesers
[३२३]
~278~