SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [२४], नियुक्ति : [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२४|| दीप अनुक्रम गुणो यस्साः सा वालाप्रितेजोगुणा 'परेण' प्रकर्षेण तप्तेत्यर्थः, पुनरपि तस्या एवं विशेषणं 'महती' बृहत्तरा 'अहियपोरुसी-1 येति पुरुषप्रमाणाधिका 'समुच्छ्रिता' उष्ट्रिकाकृतिरूवं व्यवस्थिता लोहितेन पूरेन च पूर्णा, सैवम्भूता कुम्भी समन्ततोऽग्निना प्रज्वलिताऽतीव बीभत्सदर्शनेति ॥ २४ ॥ तासु च यक्रियते तदर्शयितुमाह पक्खिप्प तासु पययंति बाले, अदृस्सरे ते कलुणं रसंते । तण्हाइया ते तउतंबतत्तं, पजिजमाणाऽदृतरं रसंति ॥ २५॥ अप्पेण अप्पं इह वंचइत्ता, भवाहमे पुवसते सहस्से । चिटुंति तत्था बहुकूरकम्मा, जहा कडं कम्म तहासि भारे ॥ २६ ॥ समजिणित्ता कल्लुसं अणज्जा, इटेहि कंतेहि य विप्पडणा। ते दुब्भिगंधे कसिणे य फासे, कम्मोवगा कुणिमे आवसंति ॥ २७॥ त्तिबेमि ॥ इति निरयविभत्तिए पढ़मो उद्देसो समत्तो ॥ (गाथाग्रं०३३६) 'तासु' प्रत्ययाग्निप्रदीप्तासु लोहितपूयशरीरावयवकिल्विषपूर्णासु दुर्गन्धासु च 'वालान' नारकांस्त्राणरहितान् आखिरान् । 1 करुणं-दीनं रसतः प्रक्षिप्य प्रपचन्ति, 'ते च' नारकास्तथा कदीमाना विरसमाक्रन्दन्तस्तुडार्ताः सलिलं प्रार्थयन्तो मयं ते cersecticesen99esesececes eeeeeeeeeeeeeeeeesers [३२३] ~278~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy