________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [२], मूलं [२], नियुक्ति: [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
सूत्रकृताङ्गं
प्रत सुत्रांक
शीलाङ्का-18
चार्यायवृ
||२||
तियुत
॥१३५॥
दीप अनुक्रम
हत्थेहि पाएहि य बंधिऊणं, उदरं विकत्तंति खुरासिएहि ।
|५ नरकविगिण्हिन्तु बालस्स विहत्तु देहं, वद्धं थिरं पिट्टतो उद्धरंति ॥२॥
भन्यध्य. 'अर्थ' इत्यानन्तर्ये 'अपरम्' इत्युक्तादन्यद्वक्ष्यामीत्युत्तरेण सम्बन्धः, शश्वद्भवतीति शाश्वत-यावदायुस्तच तदुस्खं च शाश्व-16
उद्देशः २ तदुःखं तद्धर्म:-खभावो यस्मिन् यस्य वा नरकस्य स तथा तम्, एवम्भूतं नित्यदुःखखभावमक्षिनिमेषमपि कालमविद्यमान-18 सुखलेशं 'याधातध्येन' यथा व्यवस्थित तथैव कथयामि, नात्रोपचारोऽर्थवादो वा विद्यत इत्यर्थः, 'बालाः' परमार्थमजानाना181 विषयसुखलिप्सवः साम्प्रतक्षिणः कर्मविपाकमनपेक्षमाणा 'यथा' येन प्रकारेण दुष्ट कृतं दुष्कृतं तदेव कर्म-अनुष्ठानं तेन वा | दुष्कृतेन कर्म-शानावरणादिकं तदुष्कृतकर्म तत्कर्तुं शीलं येषां ते दुष्कृतकर्मकारिणः त एवम्भूताः 'पुराकृतानि' जन्मान्तराजितानि कर्माणि यथा वेदयन्ति तथा कथयिष्यामीति ।।१॥ यथाप्रतिज्ञातमाह-परमाधार्मिकास्तथाविधकर्मोदयात् क्रीडायमानाः ताबारकान् हस्तेषु पादेपु बद्धोदरं 'क्षुरमासिभिः' नानाविधैरायुधविशेषैः 'विकर्तयन्ति' विदारयन्ति, तथा परस्य बालस्खेवाकिश्चित्करत्वाद्वालख लकुटादिभिर्विविधं 'हतं' पीडितं देहं गृहीला 'वर्ध' चर्मशकलं 'स्थिरं बलवत् 'पृष्ठतः' पृष्ठिदेशे 'उद्धरन्ति' विकर्तयन्त्येवमग्रतः पार्वतश्रेति ॥ २ ॥ अपि च---
॥१३५॥ बाहू पैकत्तंति य मूलतो से, शूलं वियासं मुहे आडहति । पकप्पति समू०प्र०।
[३२८]
~281