________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [-], उद्देशक -], मूलं -], नियुक्ति: [२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
seeeees
18 सप्तमे खिदमभिहितं, तद्यथा-निःशीला-गृहस्थाः कुशीलास्तु-अन्यतीर्थिकाः पार्थस्थादयो वा ते परित्यक्ता येन साधुना स
परित्यक्तनिःशीलकुशील इति, तथा सुशीला-उद्युक्तविहारिणः संविना:-संवेगमनास्तत्सेवाशीलः शीलवान् भवतीति, अष्टमे खेतत्प्रतिपाद्यते, तयथा-शाखा वीर्यद्वयं पण्डितवीर्ये प्रयत्नों विधीयत इति, नवमे अर्थाधिकारस्त्वयं, तथथा यथाऽवस्थितो धर्मः18 कथ्यते, दशमे तु समाधिः प्रतिपाद्यते, एकादशे तु सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गः कथ्यते, द्वादशे खयमाधिकारः,19 तद्यथा-'समवस्ता' अवतीर्णा व्यवस्थिताश्चतुर्यु मतेषु क्रियाक्रियाज्ञानवैनयिकाख्येष्वभिप्रायेषु त्रिपश्युत्तरशतत्रयसंख्याः | पापण्डिनः स्वीयं खीयमर्थ प्रसाधयन्तः समुत्थितास्तदुपन्यस्तसाधनदोषोद्भावनतो निराक्रियन्ते, त्रयोदशे खिदमभिहितं, तद्यथा-18
सर्ववादिषु कपिलकणादाक्षपादशौद्धोदनिजैमिनिप्रभृतिमतानुसारिषु कुमार्गप्रणेतृतं साध्यते, चतुर्दशे तु ग्रन्थाख्येऽध्ययनेऽयमर्था[धिकारः, तद्यथा-शिष्याणां गुणदोपकथना, तथा शिष्यगुणसम्पदुपेतेन च विनेयेन नित्यं गुरुकुलवासो विधेय इति, पञ्चदशे | त्वादानीयाख्येऽध्ययनेऽर्थाधिकारोऽयं, तद्यथा-आदीयन्ते-गृह्यन्ते उपादीयन्ते इत्यादानीयानि-पदान्यर्था वा ते च प्रागुपन्यस्तपदैरथैव प्रायशोत्र संकलिताः, तथा आयतं चरित्रं-सम्यक्चरित्रं मोक्षमार्गप्रसाधकं तच्चात्र व्यावर्ण्यत इति, पोडशे तु गाथा
ख्येऽल्पग्रन्थेऽध्ययनेऽयमों व्यावयेते, तद्यथा-पञ्चदशभिरध्ययनर्योज्योऽभिहितः सोत्र 'पिण्डितवचनेन' संक्षिप्ताभिधानेन ६ प्रतिपाद्यत इति ॥ २८ ॥ 'गाहासोलसगाणं पिंडत्थो वण्णिओ समासेणं । इत्तो इकिकं पुण अज्झयणं कित्तयिस्सामि॥१॥
१ गुणानुरूपगु०प्र०९ गावापोजशकानां पिण्डाओं वर्णितः ( समुदायाः) समारीन । इत एकैकं पुनरध्ययन कीरोयिष्यामि ॥ १॥ ३ चूर्णिगाथा
अनुक्रम
Santaratino d
अध्ययनस्य अर्थाधिकार:
~28~