________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [-], उद्देशक -], मूलं -], नियुक्ति: [२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
सूत्रकृताङ्गं
स्थापने क्षुण्णे, द्रव्यषोडशकं ज्ञशरीरभव्यशरीरविनिर्मुक्तं सचित्तादीनि षोडश द्रव्याणि, क्षेत्रषोडशकं षोडशाकाशप्रदेशाः, काल-8|१समया
स्थापन कुणायपाडशकश शीलाङ्का
षोडशकं पोडशं समयाः एतत्कालावस्थाथि वा द्रष्यमिति , भावपोडशकमिदमेवाध्ययनषोडशकं, क्षायोपशमिकभाववृत्तिला- ध्ययने अ
| दिति । श्रुतस्कन्धयोः प्रत्येक चतुर्विधो निक्षेपः, स चान्यत्र न्यक्षेण प्रतिपादित इति नेह प्रतन्यते ॥ २३ ॥ साम्प्रतमध्ययनानां ध्ययनार्थात्तियुतं प्रत्येकमाधिकार दिदर्शयिषयाऽऽह
धिकाराः ससमयपरसमयपरूवणा य णाऊण बुज्झणां चेव । संबुद्धस्सुवसग्गां थीदोसविवजणों चेव ॥२४॥ ॥८॥ उवसग्गभीरुणो धीवसस्स णरएसु होज उववाओ। एव महप्पा वीरो जयमाह तहा जएजाई ॥२५॥
परिचत्तनिसीलकुसीलसुसीलसविग्गसीलवं चेव । णाऊण वीरियदुर्ग पंडियवीरिए पयट्टेड (पयहिजो) ॥२६॥ धम्मो समाहि मैग्गो समोसदा उसु सववादीसु । सीसगुणदोसकहणा "गंधमि सदा गुरु
निवासो ॥२७॥ आदाणिय संकलिया आदाणीयंमि आदयचरितं । अप्पग्गंधे पिंडियवयणेणं होई SP अहिगारो ॥२८॥ का तत्र प्रथमाध्ययने खसमयपरसमयप्ररूपणा, द्वितीये स्वसमयगुणान् परसमयदोषांश शाखा खसमय एव बोधो विधेय इति, | तृतीयाध्ययने तु संबुद्धः सन् यथोपसर्गसहिष्णुर्भवति तदभिधीयते, चतुर्थे स्त्रीदोषविवर्जना, पञ्चमे खयमाधिकारः, तूयथा| उपसर्गासहिष्णोः स्त्रीवंशवर्तिनोऽवश्यं नरकेपूपपात इति, षष्ठे पुनः 'एवमिति अनुकूलप्रतिकूलोपसर्गसहनेन खीदोषवजेनेन च ॥८॥ | भगवान् महावीरो जेतन्यस्य कर्मणः संसारख वा पराभवेन जयमाह ततस्तथैव यतं विधत्त यूयमिति शिष्याणामुपदेशो दीयते।
१खीवशयस प्रक
अनुक्रम
10i
अध्ययनस्य अर्थाधिकार:
~27~