________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [-], मूलं -, नियुक्ति: [२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
MI
प्रत
सूत्राक
सूत्रकृताङ्गं तत्राद्यमध्ययन समयाख्यं, तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमणमुपक्रम्यते वाऽनेन शास्त्र न्यासदेश- १ समयाशीलाका- निक्षेपावसरमानीयत इत्युपक्रमः,स च लौकिको नामस्थापनाद्रव्यक्षेत्रकालभावभेदेन षडूप आवश्यकादिष्वेव अपश्चितः,शास्त्रीयो
ध्ययने अचाययानुपूर्वीनामप्रमाणवक्तव्यतार्थाधिकारसमवताररूपः पोटैव,तत्रानुपूादीन्यनुयोगदारानुसारेण धेयानि तावद्यावत्समवतार
नुयोगद्वात्तियुतं
राणि तत्रैतदध्ययनमानुपूर्व्यादिषु यत्र यत्र समवतरति तत्र तत्र समवतारयितव्यं, तत्र दशविधायामानुपूर्ध्या गणनानुपूयां समवतरति, IS ॥९॥ सापि त्रिधा-पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी चेति, तत्रेदमध्ययनं पूर्वानुपू प्रथमं पश्चानुपूर्ध्या पोडशम् अनानुपूर्या तु॥
चिन्त्यमानमस्खामेवैकादिकायामेकोतरिकायां षोडशगच्छगताय श्रेण्यामन्योऽन्याभ्यासद्विरूपोनसंख्याभेदं भवति । अनानुपूा 31 |तु भेदसंख्यापरिज्ञानोपायोऽयं, तद्यथा-'एकाद्या गच्छपर्यन्ताः, परस्परसमाहताः । राशयस्तद्धि विज्ञेयं, विकल्पगणिते फलम् 18|॥१॥ प्रस्तारानयनोपायस्वयम्-"पुराणपुति हेहा समयाभेएण कुण जहाजेहं । उवरिमतुल्लं पुरओ नसेज पुवकमो सेसे ||
|तत्र-'गणितेज्त्यविभक्ते तु, लब्धं शेपैविभाजयेत् । आदावन्ते च तत् स्थाप्य, विकल्पगणिते क्रमात् ॥१॥' अयं श्लोकः शिष्य-18 |हितार्थे विवियते-तत्र सुखावगमार्थ पद पदानि समाश्रित्य तावत् श्लोकार्थों योज्यते, तत्रैवं१२३४५६ षट् पदानि स्थाप्यानि, एतेषां 8 परस्परताडनेन सप्त शतानि विंशत्युत्तराणि गणितमुच्यते, तमिन् गणितेऽन्त्योच षटकः तेन भागेहते विंशत्युत्तरं शतं लभ्यते, तचं ॥९॥ पण्णां पङ्कीनामन्त्यपको पटुकानां न्यसते, तदधः पञ्चकानां विंशत्युत्तरमेव शतम् , एवमधोधश्चतुष्कत्रिकद्विकैककानां प्रत्येक |विंशत्युत्तरशतं न्यस्यम्, एवमन्त्यपक्की सप्त शतानि विंशत्युत्तराणि भवन्ति, एपा च गणितप्रक्रियाया आदिरुच्यते, तथा यताति-11 ॥ शत्युत्तरं शतं लब्धं, तख च पुनः शेषेण पञ्चकेन भागेऽपहते लब्धा चतुर्विशतिः, तावन्तस्तावन्तथ पञ्चकचतुष्कत्रिकहिकेकका
अनुक्रम
Turasaram.org
अध्ययनस्य अर्थाधिकारः, प्रथम अध्ययन-'समय'स्य आरम्भ:
~29~