________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [२०], नियुक्ति: [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रकृताङ्ग शीलाङ्काचार्याय
सूत्रांक
||२०||
चियुतं
॥१३२॥
ते हम्ममाणा णरगे पडंति, पुन्ने दुरुवस्स महाभितावे।
५नरकविते तत्थ चिटुंति दुरूवभक्खी, तुईति कम्मोवगया किमीहिं ॥ २०॥
भक्त्यध्य.
उद्देशः १ 'णमिति' वाक्यालद्वारे, 'प्राण' शरीरेन्द्रियादिभिस्ते 'पापा'पापकर्मणो नरकपाला 'वियोजयन्ति' शरीरावयवानां पाटनादिभिः प्रकारैविकर्तनादवयवान् विश्लेषयन्ति, किमर्थमेवं ते कुर्वन्तीत्याह-'तद्' दुःखकारणं 'भे' युष्माकं 'प्रवक्ष्यामि याथातथ्येन' अवितथं प्रतिपादयामीति, दण्डयन्ति-पीडामुत्पादयन्तीति दण्डा-दुःखविशेषास्तै रकाणामापादितः 'बाला' | निर्विवेका नरकपालाः पूर्वकृतं सारयन्ति, तद्यथा-तदा हृष्टस्वं खादसि समुत्कुत्योत्कृत्य प्राणिनां मांस तथा पित्रसि तसं | मयं च गच्छसि परदारान् , साम्प्रतं तद्विपाकापादितेन कर्मणाभितप्यमानः किमेवं रास्टीपीत्येवं सर्वैः पुराकृतैः 'दण्डैः
दुःखविशेषैः सारयन्तस्तादृशभूतमेव दुःखविशेषमुत्पादयन्तो नरकपालाः पीडयन्तीति ॥ १९॥ किञ्च-'ते' वराका नारका R'हन्यमानाः' ताब्यमाना नरकपालेभ्यो नष्टा अन्यस्मिन् घोरतरे 'नरके' नरकैकदेशे 'पतन्ति' गच्छन्ति, किम्भूते नरके:-'पूर्णे
भृते दुष्ट रूपं यस्य तद्रूपं-विष्ठासूरमांसादिकल्मलं तस्य भृते तथा 'महाभिता अतिसन्तापोपेते 'ते' नारकाः खकर्मा|| वबद्धाः 'तत्र' एवम्भूते नरके 'दुरूपभक्षिणः' अशुच्यादिभक्षकाः प्रभूतं कालं यावत्तिष्ठन्ति, तथा 'कृमिभिः' नरकपालापा-|| ॥१३२॥ ||दितैः परस्परकृतैश्च 'खकर्मोपगता' खकर्मढौकिताः 'तुद्यन्ते' व्यथ्यन्ते इति । तथा चागमः-"छट्ठीसत्तमासु णं पुढवीसु |
१ षष्ठसप्तम्योः पृन्योरयिका मतिमहान्ति रक्तकुन्धुरूपाणि विकुय अन्योन्यस्य कार्य अनुहन्यमानास्तिष्ठन्ति ।।
8202596752039se
दीप अनुक्रम [३१९]
~2754