SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [२०], नियुक्ति: [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२०|| दीप अनुक्रम [३१९] नेरइया पहू महंताई लोहिकुंथुरूवाई विउवित्ता अन्नमन्नस्स कार्य समतुरंगेमाणा समतुरंगेमाणा अणुघायमाणा अणुधायमाणा चिट्ठति" ॥ २०॥ किश्चान्यत् सया कसिणं पुण धम्मठाणं, गाढोवणीयं अतिदुक्खधम्म । अंदूसु पक्खिप्प विहन्तु देहं, वेहेण सीस सेऽभितावयंति ॥ २१॥ . छिंदेति बालस्स खुरेण नकं, उट्टेवि छिदंति दुवेवि कण्णे। जिन्भं विणिक्कस्स विहत्थिमित्तं, तिक्खाहिं सूलाहिऽभितावयंति ॥ २२ ॥ 'सदा' सर्वकालं 'कृत्स्नं संपूर्ण पुनः तत्र नरके 'धर्मप्रधान' उष्णप्रधानं स्थितिः-स्थानं नारकाणां भवति, तत्र हि प्रलया-18 तिरिक्ताग्निना बातादीनामत्यन्तोष्णरूपलात् , तच्च डैः-निधत्तनिकाचितावस्यैः कर्मभिर्नारकाणाम् 'उपनीतं' ढौकितं, पुनरपि । विशिनष्टि-अतीव दुःखम् असातावेदनीयं धर्म:-स्वभावो यस्य तत्तथा तसिंश्चैवं विधे स्थाने स्थितोऽमुमान् 'अन्दुषु' निगडेषु | | देहं विहत्य प्रक्षिप्य च तथा शिरच 'से' तस्य नारकस्य 'वेधेन' रन्ध्रोत्पादनेनाभितापयन्ति कीलकैच सर्वाण्यप्यङ्गानि बित-1 त्य चर्मवत् कीलयन्ति इति ॥ २१ ॥ अपिच-ते परमाधार्मिकाः पूर्ववरितानि सारपिता 'बालस्य' अज्ञस्स-निर्विवेकस्य प्रा१ बहू प्र०। २ समाउरंगे प्रा sesecessseeeeee eletoese ~276~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy