SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [१८], नियुक्ति : [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१८|| दीप अनुक्रम [३१७] से सुच्चई नगरवहे व सद्दे, दुहोवणीयाणि पयाणि तत्थ । उदिण्णकम्माण उदिण्णकम्मा, पुणो पुणो ते सरहं दुहेति ॥१८॥ 'तस्मिंश्च' महायातनास्थाने नरके तमेव विशिनष्टि-नारकाणां लोलनेन सम्यक् प्रगाढो-व्याप्तो भृतः स तथा तसिन्नरके | अतिशीतार्ताः सन्तो 'गाढम्' अत्यर्थं सुष्टु तप्तम् अग्निं ब्रजन्ति, 'तत्रापि' अग्निस्थाने भिदुर्गे दह्यमानाः 'सात' सुखं मनागपि । न लभन्ते, 'अरहितो' निरन्तरोऽभितापो महादाहो येषां ते अरहिताभितापाः तथापि ताबारकांस्ते नरकपालास्तापयन्त्यत्यर्थ 18| तप्ततैलानिना दहन्तीति ॥ १७ ॥ अपिच-सेशब्दोऽथशब्दार्थे, 'अथ' अनन्तरं तेषां नारकाणां नरकपाले रौद्रः कदयमानानां । | भयानको हाहावप्रचुर आक्रन्दनशब्दो नगरवध इव 'श्रूयते' समाकयेते, दुःखेन पीडयोपनीतानि-उच्चारितानि करुणाप्रधा| नानि यानि पदानि हा मातस्तात ! कष्टमनाथोऽहं शरणागतस्तव त्रायस्व मामित्येवमादीनां पदानां 'तत्र' नरके शब्दः श्रूयते, उदीर्णम् उदयप्राप्तं कटुविपाकं कर्म येषां ते तथा तेषां तथा 'उदीर्णकर्माणों' नरकपाला मिथ्याखहास्यरत्यादीनामुदये बर्तमानाः 'पुनः पुनः' बहुशस्ते 'सरह (दुहे)ति' सरभसं-सोत्साई नारकान् 'दु:खयन्ति'अत्यन्तमसमं नानाविधैरुपायदुःखमसातवेदनीयमुत्पादयन्तीति ॥ १८॥ तथा पाणेहि णं पाव विओजयंति, तं भे पथक्खामि जहातहेणं । दंडेहिं तत्था सरयंति बाला, सवेहिं दंडेहि पुराकएहिं ॥ १९ ॥ eeeeeeeeeeeeeeee ~274
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy