________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [१६], नियुक्ति : [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||१६||
सूत्रकृताङ्गं शीलाका- त्तियुतं ॥१३॥
चाय
दीप अनुक्रम [३१५]
ते परमाधार्मिकास्ताचारकान्वकीये रुधिरे तप्तकवल्या प्रक्षिप्ते पुनः पचन्ति, वर्च:प्रधानानि समुच्छ्रितान्यप्राण्यङ्गानि वा येषां नरकविते तथा तान् भित्रं चूर्णितम् उचमा-शिरो येषां ते तथा तानिति, कथं पचन्तीत्याह-'परिवर्तयन्तः उत्तानानवाकुखान् वा
वामत्यध्य. | कुर्वन्तः णमिति वाक्यालङ्कारे तान्-'स्फुरत' इतवेतच विहलमात्मानं निक्षिपतः सजीवमत्स्यानिवायसकवल्यामिति ॥१५॥ | तथा-ते च नारका एवं बहुशः पच्यमाना अपि 'नो' नैव 'तत्र' नरके पाके वा नरकानुभावे वा सति 'मषीभवन्ति' नैव भ| ससाद्भवन्ति, तथा तत्तीवाभिवेदनया नापरममिप्रक्षिप्तमत्स्यादिकमप्यस्ति यन्मीयते-उपमीयते, अनन्यसरशी तीवां वेदना चा-18 चामगोचरामनुभवन्तीत्यर्थः, यदिवा-तीवाभिवेदनयाऽप्यननुभूतस्वकृतकर्मखान म्रियन्त इति, प्रभूतमपि कालं यावत्तत्तादर्श शीतोष्णवेदनाजनितं तथा दहनच्छेदनभेदनतक्षणत्रिशूलारोपणकुम्भीपाकशाल्मल्यारोहणादिकं परमाधार्मिकजनितं परस्परो-11 दीरणनिष्पादितं च 'अनुभागं' कर्मणां विपाकम् 'अनुवेदयन्तः समनुवेदयन्तः समनुभवन्तस्तिष्ठन्ति, तथा खकृतेन 'दुष्कतेन' हिंसादिनाऽष्टादशपापस्थानरूपेण सततोदीर्णदुःखेन दुःखिनो 'दुःखयन्ति' पीडयन्ते, नाक्षिनिमेषमपि कालं दुःखेन 81 मुच्यन्त इति ॥ १६॥ किश्चान्यत्तहिं च ते लोलणसंपगाढे, गाढं सुतत्तं अगणिं वयंति।
॥१३१२॥ न तत्थ सायं लहती भिदुग्गे, अरहियाभितावा तहवी तविति ॥१७॥
अरब्भिया०प्र०।
~273~