SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||१०|| दीप अनुक्रम [३०९] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [१], मूलं [१०], निर्युक्ति: [८४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः as नारकान त्यन्तक्षारोष्णेन दुर्गन्धेन वैतरणीजलेना भितप्तानायस कीलाकुलां नावमुपगच्छतः पूर्वारूढा 'असाधुकर्माणः' परमाधार्मिकाः 'कीलेषु' कण्ठेषु विध्यन्ति ते च विध्यमानाः कलकलायमानेन सर्वस्रोतोऽनुयायिना वैतरणीजलेन नष्टसंज्ञा | अपि सुतरां 'स्मृत्या विप्रहीणा' अपगतकर्तव्यविवेका भवन्ति, अन्ये पुनर्नरकपाला नारकैः क्रीडतस्तान्नष्टांस्त्रिशूलिकाभिः श लाभिः 'दीर्घिकाभिः' आयताभिर्विध्वा अघोभूमौ कुर्वन्तीति ॥ ९ ॥ अपिच - केषांचिनारकाणां परमाधार्मिका महतीं शिलां | गले बद्धा महत्युदके 'बोलंति'सि निमजयन्ति, पुनस्ततः समाकृष्य वैतरणीनयाः कलम्बुकावालुका रानौ च 'लोलयन्ति' अतितप्तवालुकायां चणकानिव समन्ततो घोलयन्ति, तथा अन्ये 'तत्र' नरकावासे स्वकर्मपाशावपाशिताभारकान् सुष्ठके प्रोतकमांसपेशीवत् 'पचन्ति' भर्जयन्तीति ॥ १० ॥ तथा आसूरियं नाम महाभितावं, अंधंतमं दुप्पतरं महंतं । उ अहे तिरियं दिसासु, समाहिओ जत्थऽगणी झियाई ॥ ११ ॥ जंसी गुहाए जल तिट्टे, अविजाणओ डज्झइ लुत्तपण्णो । सायकल घमठाणं, गाढोवणीयं अतिदुक्खधम्मं ॥ १२ ॥ न विद्यते सूर्यो यस्मिन् सः असूर्यो- नरको बहलान्धकारः कुम्भिकाकृतिः सर्व एव वा नरकावासोऽसूर्य इति व्यपदिश्यते, १] कर्तव्याकर्तव्य प्र०२ डबरा०प्र०३ प्रोतमां० प्र० ४ असूरियं प्र० । For Parts Only ~ 270~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy