SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [१२], नियुक्ति : [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक शीलाङ्काचायित् ||१२|| त्तियुतं ॥१३०॥ दीप अनुक्रम [३११] Recenresercedeseconecescaeoe तमेवम्भूतं महाभितापम् अन्धतमसं 'दुष्पतरं दुरुचरं 'महान्तं विशालं नरकं महापापोदयाद्वजन्ति, तत्र च नरके ऊर्ध्वमध- नरकविस्तिर्यक सर्वतः 'समाहितः सम्यगाहितो व्यवस्थापितोऽग्निर्बलत्तीति, पठ्यते च 'समूसिओजत्थऽगणी झियाई' यत्र नरके भक्त्यध्य. | सम्यगू श्रितः-समुचिह्नतोऽमिः प्रज्वलति तं तथाभूतं नरकं बराका व्रजन्ति इति ॥११॥ किञ्चान्यत्-'यस्मिन' नरकेऽति- | उद्देनः१ 8 गतोऽसुमान् 'गुहाया' मिस्युष्ट्रिकाकृती नरके प्रवेशितो 'ज्वलने अनी 'अतिवृत्त: अतिगतो वेदनाभिभूतखात्स्वकृतं दुचरितम-18 जानन् 'लुसमज्ञः' अपगतावधिविवेको दन्दयते, तथा 'सदा सर्वकालं पुनः करुणप्रायं कृत्सं वा 'धर्मस्थानम्' उष्णस्थानं | तापस्थानमित्यर्थः, 'गाई'ति अत्यर्थम् 'उपनीतं' ढौकितं दुष्कृतकर्मकारिणां यत् स्थानं तते ब्रजन्ति, पुनरपि तदेव विशिनटि-अतिदुःखरूपो धर्मः स्वभावो यसिबिति, इदमुक्तं भवति-अक्षिनिमेषमात्रमपि कालं न तत्र दुःखस्य विश्राम इति, तदुक्त-10 स्-"अच्छिणिमीलणमेनं णत्थि सुई दुक्खमेव पडिबद्धं । णिरए णेरइयाणं अहोणिसं पचमाणाणं ॥१॥" ॥१२॥ अपिच चत्तारि अगणीओ समारभित्ता, जहिं कूरकम्माऽभितविति बालं । ते तत्थ चिटुंतऽभितप्पमाणा, मच्छा व जीवंतुवजोतिपत्ता ॥ १३ ॥ संतच्छणं नाम महाहितावं, ते नारया जत्थ असाहुकम्मा । ॥१३०॥ हत्थेहि पाएहि य बंधिऊणं, फलगं व तच्छंति कुहाडहत्था ॥ १४ ॥ १जाग्यस०प्र०।१ पच्यते प्र०।३ अक्षिनिमीलनमा नास्ति मुखं दुःखमेव प्रतिबई, निरये नैरयिकाणां बहनिदां पध्यमानानाम् ॥१॥ SARERainintamarana ~2714
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy