________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [१२], नियुक्ति : [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
शीलाङ्काचायित्
||१२||
त्तियुतं
॥१३०॥
दीप अनुक्रम [३११]
Recenresercedeseconecescaeoe
तमेवम्भूतं महाभितापम् अन्धतमसं 'दुष्पतरं दुरुचरं 'महान्तं विशालं नरकं महापापोदयाद्वजन्ति, तत्र च नरके ऊर्ध्वमध- नरकविस्तिर्यक सर्वतः 'समाहितः सम्यगाहितो व्यवस्थापितोऽग्निर्बलत्तीति, पठ्यते च 'समूसिओजत्थऽगणी झियाई' यत्र नरके भक्त्यध्य. | सम्यगू श्रितः-समुचिह्नतोऽमिः प्रज्वलति तं तथाभूतं नरकं बराका व्रजन्ति इति ॥११॥ किञ्चान्यत्-'यस्मिन' नरकेऽति- | उद्देनः१ 8 गतोऽसुमान् 'गुहाया' मिस्युष्ट्रिकाकृती नरके प्रवेशितो 'ज्वलने अनी 'अतिवृत्त: अतिगतो वेदनाभिभूतखात्स्वकृतं दुचरितम-18
जानन् 'लुसमज्ञः' अपगतावधिविवेको दन्दयते, तथा 'सदा सर्वकालं पुनः करुणप्रायं कृत्सं वा 'धर्मस्थानम्' उष्णस्थानं | तापस्थानमित्यर्थः, 'गाई'ति अत्यर्थम् 'उपनीतं' ढौकितं दुष्कृतकर्मकारिणां यत् स्थानं तते ब्रजन्ति, पुनरपि तदेव विशिनटि-अतिदुःखरूपो धर्मः स्वभावो यसिबिति, इदमुक्तं भवति-अक्षिनिमेषमात्रमपि कालं न तत्र दुःखस्य विश्राम इति, तदुक्त-10 स्-"अच्छिणिमीलणमेनं णत्थि सुई दुक्खमेव पडिबद्धं । णिरए णेरइयाणं अहोणिसं पचमाणाणं ॥१॥" ॥१२॥ अपिच
चत्तारि अगणीओ समारभित्ता, जहिं कूरकम्माऽभितविति बालं । ते तत्थ चिटुंतऽभितप्पमाणा, मच्छा व जीवंतुवजोतिपत्ता ॥ १३ ॥ संतच्छणं नाम महाहितावं, ते नारया जत्थ असाहुकम्मा ।
॥१३०॥ हत्थेहि पाएहि य बंधिऊणं, फलगं व तच्छंति कुहाडहत्था ॥ १४ ॥ १जाग्यस०प्र०।१ पच्यते प्र०।३ अक्षिनिमीलनमा नास्ति मुखं दुःखमेव प्रतिबई, निरये नैरयिकाणां बहनिदां पध्यमानानाम् ॥१॥
SARERainintamarana
~2714