________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [9], उद्देशक [१], मूलं [८], नियुक्ति: [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
चार्याय
||८||
चियुत
दीप अनुक्रम [३०७]
सूत्रकृताङ्गं 18 रामेरभावाचदुपमा भूमिमित्युक्तम् , एतदपि दिग्दर्शनार्थमुक्तम् , अन्यथा नारकतापखेहत्याग्निना नोपमा घटते, ते च नारका ५ नरकविशीलाङ्का- महानगरदाहाधिकेन तापेन दबमाना 'अरहखरा' प्रकटखरा महाशब्दाः सन्तः 'तत्र' तसिन्नरकावासे चिरं-प्रभूतं कालं |
उद्देशः१ स्थितिः-अवस्थानं येषां ते तथा, तथाहि-उत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि जघन्यतो दशवर्षसहस्राणि तिष्ठन्तीति॥७॥ अपिच
सुधर्मखामी जम्बूखामिनं प्रतीदमाह--यथा भगवतेदमाख्यातं यदि 'ते' खया श्रुता-श्रवणपथमुपागता 'बैतरणी' नाम क्षारो॥१२९॥
ष्णरुधिराकारजलवाहिनी नदी आभिमुख्येन दुर्गा अभिदुर्गा-दुःखोत्पादिका, तथा-निशितो यथा क्षुरस्तीक्ष्णो भवत्येवं तीक्ष्णानि-शरीरावयवानां कर्तकानि स्रोतांसि यस्याः सा तथा, ते च नारकास्तप्ताङ्गारसनिभा भूमि विहायोदकपिपासवोभितप्ताः। सन्तस्तापापनोदायाभिषिषिक्षयो वा तां वैतरणीमभिदुर्गा तरन्ति, कथम्भूताः-इषुणा-शरेण प्रतोदेनेव चोदिताः-प्रेरिताः शक्तिभिश्च हन्यमानास्तामेव भीमा वैतरणी तरन्ति, तृतीयार्थे सप्तमी ॥ ८॥ किन
कीलेहिं विझंति असाहुकम्मा, नावं उविते सइविप्पडणा। अन्ने तु सूलाहिं तिसूलियाहिं, दीहाहिं विभ्रूण अहेकरंति ॥९॥
॥१२९॥ केसिं च बंधित्तु गले सिलाओ, उदगंसि बोलंति महालयंसि । कलंबुयावालय मुम्मुरे य, लोलंति पञ्चंति अ तत्थ अन्ने ॥१०॥
~269~