________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [9], उद्देशक [१], मूलं [४], नियुक्ति: [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||४||
दीप
इसे । करवत्तुकत्तदुहाविरिकविविईण्णदेहद्धे ॥२॥ जंततरभिजंतुच्छलंतसंसद्दभरियदिसिविवरे । डझंतुष्फिडियसमुच्छलंतINसीसदिसंघाए ॥ ३॥ मुककंदकडाहुकदंतदुक्यकयंतकम्मते । मूलविभिन्नुक्खित्तुद्धदेहणिद्वैतपम्भारे ॥४॥ सदधयारदुग्गंधबंध
णायारदुद्धरकिलेसे । मिन्नकरचरणसंकररुहिरवसादुग्गमप्पवहे ।। ५ ।। गिद्धमुहणिद्दउक्खितबंधोमुद्धकंविरकंबंधे । दढगहिय-| तत्तसंडासयग्गविसमुक्खुडियजीहे ॥ ६ ॥ तिसकुसम्मकड्डियकंटयरुक्खग्गजज्जरसरीरे । निमिसंतरपि दुल्लहसोक्खेञ्चक्खेवदुक्-|
खमि ॥ ७॥ इयं भीसणंमि णिरए पति जे विविहसत्तबहनिरया । सच्चभट्ठा य नरा जयंमि कयपावसपाया ॥८॥" इत्या-18 1 दि॥३॥ किश्चान्यत्-तथा 'तीव्रम्' अतिनिरनुकम्मं रौद्रपरिणामतया हिंसायां प्रवृत्तः, अस्सन्तीति असाः-द्वीन्द्रियादय
स्तान् , तथा 'स्थावरांश्च पृथिवीकायादीन् 'यः कश्चिन्महामोहोदयवर्ती 'हिनस्ति' व्यापादयति 'आत्ममुखं प्रतीत्य' खशरीरसुखकृते, नानाविधैरुपायैः प्राणिनां 'लूषक' उपमर्दकारी भवति, तथा—अदत्तमपहर्तुं शीलमस्यासावदत्तहारी-परद्रव्याप-11 हारकः तथा 'न शिक्षते' नाभ्यस्यति नादचे 'सेयवियस्स'चि सेवनीयस्यात्महितैषिणा सदनुष्ठेयस्य संयमस्य किश्चिदिति, | एतदुक्तम् भवति--पापोदयाद्विरतिपरिणाम काकमांसादेरपि मनागपि न विधचे इति ॥ ४ ॥ तथा
१ - प्र० । २ यंत्रान्तर्मियबुच्छलसंशब्दभूतदिग्विवरे दयमानोत्स्फिटितोच्छताछीस्थिसंपाते ॥1॥ ३ मुजाकंदकटाहोरकव्यमानदुम्कृतकृतान्तकौन्ते शूलविभिन्नो क्षिप्तोर्ववेहनिष्ठप्रारभारे ॥१॥४ शब्बान्धकारदुर्गन्धवन्धनागारदुर्धरलेशे । मिन्नकरचरणसंकररूचिरयसादुर्गमप्रयाहे ॥१॥ ५ गृध्रमुखानिर्दयोरिक्षत-| || बन्धनोग्गधन्दकवन्धे । रउराहीततप्तसंदशकामविषमोत्साटितजिडे ॥१॥६०बंधणे प्र० । कंदिर प्र। अधोमुखकन्दन कबन्यो यत्र वि०प्र०।
र तीक्ष्णाशासकर्षितकंटकवृक्षायजर्जरवारीरे निमेषान्तरमपि दुर्लभसौख्येऽव्याक्षेपदुःसे ॥ १.इति भीपये निरये पतन्ति विविधसत्ववधनिरताः । सत्यभ्रष्टाच! नरा जगति कृतपापसंघाताः ॥1॥
seserversesetoesserserseseseses
eeserveeseseseesecticecene ece
अनुक्रम [३०३]
~266~