SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [४], नियुक्ति : [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||४|| दीप अनुक्रम [३०३] सूत्रकृता जे लूसए होइ अदत्तहारी, ण सिक्खती सेयवियस्स किंचि ॥४॥ R५नरकविशीलाहा भक्यच्या चापीय ये केचन महारम्भपरिग्रहपश्चेन्द्रियवधपिशितभक्षणादिके सावद्यानुष्ठाने प्रवृत्ताः 'बाला' अज्ञा रागद्वेषोत्कटास्तिर्यम्मनुष्या 'इह'18 उद्देशः १ चियुत असिन्संसार असंयमजीवितार्थिनः पापोपादानभूतानि 'कमाणि' अनुष्ठानानि 'रौद्राः' प्राणिनां भयोत्पादकलेन भयानकाः ॥१२७॥ हिंसानृतादीनि कर्माणि कुर्वन्ति, त एवम्भूतास्तीव्रपापोदयवर्तिनो 'घोररूपे' अत्यन्तभयानके 'तमिसंधयारेति बहलतमोऽन्ध कारे यत्रात्मापि नोपलभ्यते चक्षुषा केवलमवधिनापि मन्दमन्दमुलूका इवादि पश्यन्ति, तथा चागमः-"किण्हॅलेसे णं भंते! णे | रइए किण्हलेस्सं गेरइ पणिहाए ओहिणा सबओ समंता समभिलोएमाणे केवइयं खेले जाणई ? केवइयं खेनं पासह, गोयमा! पणो बहुवयरं खेत्तं जाणइ णो बहुययरं खेतं पासइ, इत्तरियमेव खेचं जाणइ इत्तरियमेव खेतं पासई" इत्यादि तथा तीवो-दु: | सहः खदिराङ्गारमहाराशितापादनन्तगुणोभितापः-सन्तापो यसिन् स तीवामितापः तसिन् एवम्भूते नरके बहुवेदने अपरि-1 | त्यक्तविषयाभिष्वङ्गाः खकृतकर्मगुरवः पतन्ति, तत्र च नानारूपा वेदनाः समनुभवन्ति, तथा चोक्तम् -"अच्छड्डियविसयसुहो पडइ अविज्झायसिहिसिहाणिवहे । संसारोदहिवलयामुहंमि दुक्खागरे निरए ॥ १॥ पायकंतोरत्थलमुहकुहरुच्छलियरुहिरग ॥१२॥ कृष्णलेश्यो भवन्त । नैरविका कृष्णलेदय नरयिक प्रणिधावाचधिना सर्वतः समन्तात् समभिलोकयन् कियक्षेत्र जानाति शिवरक्षां पश्यति, गौतम! गो || बहुतर क्षेत्र जानाति नो बहुतर क्षेत्रं पश्यति इत्यरमेन क्षेत्र जानाति इत्वरमेव क्षेत्रं पश्यति । २ अल्यक्तविषय मुखः पतति अनिध्यातशिखिशिखानिवहे । संसारो-10 दक्षिवल्यामुले दुःसाकरे निरये ॥१॥३महे प्र.। ४ पादाक्रान्तोरस्थलमुखकुहरोच्छलितरुधिरगंडूष करपत्रोरकतद्विधीभागनिदीणदिवा ॥१॥ ~265
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy