________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [५], नियुक्ति : [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रकृता शीलाबाचायीय
सत्राक
नियुत
॥१२॥
दीप
पागन्भि पाणे बहुणं तिवाति, अतिवते घातमुवेति बाले।
५ नरकविणिहो णिसं गच्छति अंतकाले, अहोसिरं कटु उवेइ दुग्गं ॥५॥
भक्यध्य.
उद्देश:१ हण छिंदह भिंदह णं दहेति, सद्दे सुर्णिता परहम्मियाणं ।
ते नारगाओ भयभिन्नसन्ना, कंखंति कन्नाम दिसं वयामो !॥ ६॥ 'प्रागल्भ्यं' धाष्टर्घ तद्विद्यते यस्य स प्रागल्भी, यहूनां प्राणिनां प्राणानतीव पातयितुं शीलमस्य स भवत्यतिपाती, एतदुक्तं | भवति-अतिपात्यपि प्राणिनः प्राणानतिधाष्टाद्वदति यथा-वेदाभिहिता हिंसा हिंसैव न भवति, तथा राज्ञामयं धर्मो यदुत आखेटकेन विनोदक्रिया, यदिवा-"न मांसभक्षणे दोपो, न मधे न च मैथुने । प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला| ॥१॥" इत्यादि, तदेवं क्रूरसिंहकृष्णसर्पवत् प्रकृत्यैव प्राणातिपातानुष्ठायी 'अनिवृतः कदाचिदप्यनुपशान्तः क्रोधाग्निना |दद्यमानो यदिवा लुब्धकमत्स्यादिवधकजीविकाप्रसक्तः सर्वदा वधपरिणामपरिणतोऽनुपशान्तो हन्यन्ते प्राणिनः खकृतकोवि-| पाकेन यस्मिन् स घातो-नरकस्तमुप-सामीप्येनैति-याति, का?-'याल:' अज्ञो रागडेपोदयवर्ती सः 'अन्तकाले' मरणकाले| 'निहो चि न्यगधस्तात् "णिसं'ति अन्धकारम् , अधोऽन्धकारं गच्छतीत्यर्थः, तथा-खेन दुश्चरितेनाधाशिरः कृता 'दुर्ग' विपम |१२८॥
परिणामतोप्रा
अनुक्रम
[३०४]
~267~